SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ 504 भद्रबाहुसंहिता दंष्ट्री शृगी वराहो वा दक्षिणं चन्द्रशृगं च दक्षिणं मार्गमाश्रित्य दक्षिणः क्षेमकृज्ज्ञेयो दक्षिणस्तु मृगान् हन्ति दक्षिणः स्थविरान् हन्ति दक्षिणस्यां दिशि यदा दक्षिणातारतो दृष्टः दक्षिणा भेदने गर्भ दक्षिणा मेचकाभा तु दक्षिणे चन्द्रशृगे च दक्षिणे तु यदा मार्गे दक्षिणे धनिनो हन्ति दक्षिणेन तु पार्वेण दक्षिणेन तु वक्रेण दक्षिणेन यदा गच्छेत् दक्षिणेन यदा शुक्रो दक्षिणेनानुराधायां दक्षिणे नीचकर्माणि । दक्षिणे राजपीडा स्यात् दक्षिणे श्रवणं गच्छेत् दक्षिणे स्थविरान् हन्ति दधि क्षौद्रं घृतं तोयं दध्नेष्टसज्जनप्रेम दर्शनं ग्रहणं भग्नं दशपञ्चवर्षस्तथा दशाहं द्वादशाहं वा दिग्भागं हरितं पश्येत् दिनानि तावन्मात्राणि दिवसान् षोडशीरेव दिवसाधं यदा वाति दिवाकरं बहुविधः दिवा समुत्थितो गर्भो दिवा हस्ते तु रेवत्यां 191 479 दिवि मध्ये यदा दृश्येत् 264 415 दीक्षितानर्हदेवांश्च 372 392 दीपशिखां बहुरूपां 466 283 दीप्यन्ते यत्र शस्त्राणि 225 282 दुग्धतलघृतानां च 442 286 दुर्गन्धं पाण्डुरं भीमं 481 105 दुर्गे भवति संवासो 306 245 दुभिक्षं चाप्यवृष्टि च 110 357 दुर्वर्णाश्च दुर्गन्धा 204 353 दुर्वासा कृष्णभस्मश्च 436 238 दूतोपजीवनो वैद्यान् 286 307 दूरं प्रवासिका यान्ति 129 285 दृश्यते श्वेतसर्पण 478 336 देवतं तु यदा बाह्य 188 318 देवताऽतिथिभृत्येभ्यो 195 279 देवतान् दीक्षितान् वृद्धान् 194 272 देवतान् पूजयेत् वृद्धान 205 413 देव-साधु-द्विजातीनां 443 285 देवान् प्रव्रजितान् 252 247 देवान् साधु-द्विजान् प्रेतान् 433 285 देवेष्टा पितरो गात्रो 479 284 देवो वा यत्र नो वर्षेत् 194 225 देशस्नेहाम्भसा लोपो 342 479 देशा महान्तो योधाश्च 309 437 दैवज्ञा भिक्षवः प्राज्ञा 243 474 द्योतयन्ती दिशा सर्वा 88 113 द्वात्रिंशदाढकानि स्यु- 128, 130 485 द्वादशांगस्य वेत्तारं 490 द्वादशाहं च विशाह 292 490 द्वादर्शकोनविंशद्वा 291 106 द्वारं शस्त्रग्रहं वेश्म 241 47 द्वाविंशति यदा गत्वा 293 163 द्वाशीति चतुरासीति 291 2
SR No.023114
Book TitleBhadrabahu Samhita
Original Sutra AuthorN/A
AuthorNemichandra Jyotishacharya
PublisherBharatiya Gyanpith
Publication Year1991
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy