________________
२ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फितातदुक्तं वाचकपुङ्गवैः श्रीमद्यशोविजयगणिभिः“येषां भ्रूभङ्गमात्रेण, भज्यन्ते पर्वता अपि । • तैरहो कर्मवैषम्ये, भूपैर्भिक्षाऽपि नाप्यते ॥१॥"
तथा चोक्तम्रमाराज्यभ्रंशः खजनविरहः पुत्रमरणम्,
प्रियाणां च त्यागो रिपुबहुलदेशे च गमनम् । हरिश्चन्द्रो राजा वहति सलिलं प्रेतसदने,
भवस्था तस्यैषा अहह ! विषमाः कर्मगतयः॥१॥ नीचैर्गोत्रावतारश्वरमजिनपतेमल्लिनाथेऽबलात्वमान्ध्यं श्रीब्रह्मदत्ते भरतनृपजयः सर्वनाशश्च कृष्णे। निर्वाणं नारदेऽपि प्रशमपरिणतिः स्याचिलातीसुतेवा, त्रैलोक्याश्चर्यहेतुर्जयति विजयिनी कर्मनिर्माणशक्तिः ___ अन्यैरपि"ब्रह्मा येन कुलालवनियमितो ब्रह्माण्डभाण्डोदरे,
विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं सेवते, सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे १” बौद्धैरपि"इत एकनवतितमे कल्पे, शक्त्या में पुरुषो हतः। तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः!॥१॥"
इत्यादिनेदं दरीदृश्यमानं विश्ववैचित्र्यं कार्यवैचित्र्यनिर्वाहकविचित्रशक्तियुक्तकर्मकृतमेव स्फुटतया निश्चीयते । ..
ननु मनुष्यत्वपशुत्वादिविश्ववैचित्र्यं प्राग्भवीयमनुष्यत्वादिगत्युत्पादकक्रिययैवोपपाद्यतां किमन्तर्गडुना कर्मणेति चेत् ?