SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ " नमः स्याद्वादवादिने । " "परमगुरु - श्रीमद्विजयदानसूरीश्वरेभ्यो नमः ।" आचार्य्यवर्य्य-श्रीमद्विजयदानसूरीश्वरान्तिषत्अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिताकर्म्मसिद्धिः । 66 प्रणम्य श्रीमहावीरं विश्वतत्त्वोपदर्शकम् । विश्ववैचित्र्य निर्वाहा, कर्मसिद्धिः प्रतन्यते ॥ १ ॥ सुविदितं ह्येतत् शेमुषीशालिशेखराणां विबुधवृन्दवर्याणाम्, यदुत दृष्टमात्ररमणीयशब्दादिपश्च विषय गिरिशिखरकूट विकटीभूतपथे नानाविधधनधान्यादिसमुपार्जनेहा रूपमहामरुत्पूर्णक्रोधाद्युग्रकषाय चतुष्कपातालकलशाकुले मानसिक संकल्प विकल्पतरङ्गतरले स्मरौर्वाग्निविद्दलीभूते घोररोगशोकादिखरूपमत्स्यकच्छपाद्यनेकजन्तुजातव्याकुले चराचरेऽस्मिन् संसारनीराकरे केचिदाधिन्याध्युपाधिपरिपीड्यमानाः केचित्तु प्राज्यराज्यैश्व - " " र्मनीविलासाद्यनेकविधाल्पकालिकसुखाभाससमुत्कण्ठितचेतसः, अन्ये तु यमनियमपोतारूढा अपि दुर्मतिमत्सरशाठ्यादिविद्युदुर्वातगर्जनैः मिथ्यात्वपङ्किलस्खलनाद्युत्पादात् भ्रान्तचेतस्रो दरीदृश्यन्ते, तन्निबन्धनं कर्मान्तरेण न किमपि पश्यामः ।
SR No.023098
Book TitleKarmasiddhi
Original Sutra AuthorN/A
AuthorPremvijay Gani
PublisherManchubhai Jivanchandra Zaveri
Publication Year1929
Total Pages68
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy