SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ३० कातन्त्रव्याकरणम् [वि० प० ] O द्युति । अदिद्युतदिति । "इन्यसमान०” (३ । ५।४४) इत्यादिना धातोरोकारस्य ह्रस्व उकारः । शेषं पूर्ववत् । अथ किमर्थमिदं स्वापेरिनन्तस्य निर्देश:, यावता शुद्धस्य स्वपेरभ्यासस्य परोक्षादिषु संप्रसारणमस्त्येव । तद् यथा " परोक्षायामभ्यासस्योभयेषाम्” (३ । ४ । ४) इति "ग्रहिस्वपिप्रच्छा सनि" (३ । ४ । ९), "स्वपिस्यमिव्येजा चेक्रीयिते" (३। ४। ७) इत्यतोऽर्थादेवात्र प्रत्ययान्तरयुक्तस्य ग्रहणं भविष्यतीत्याह - स्वापेरिनन्तस्येत्यादि । ननु तथापि सिष्वापकयिषतीति वुणन्तस्य व्यावर्तने चरितार्थत्वादिनन्तनिर्देशः कथं घञन्तमपि व्यावर्तयेत्। इह इनि कृते निर्देशस्य समानरूपत्वमस्तीति स्यादेव संप्रसारणम् ? सत्यमेतत् । किन्तु द्युतिना शुद्धधातुना साहचर्यात् स्वापिरिह शुद्धधातुरेव गृह्यते, नामधातुत्वाच्चायमशुद्ध इति। यदि पुनरिह वचनात् प्रत्ययान्तरयुक्तस्य ग्रहणं भवेत्, तदा शुद्धस्यैव भविष्यतीति द्युतिना साहचर्यात्, न घञन्तस्याशुद्धस्य स्यादित्युच्यते। तदा इनन्तग्रहणं प्रतिपत्तिगौरवनिरासार्थमेव स्यात्। स्वपनं स्वापस्तं करोतीतीन् । अभ्यासलोपे “ सन्यवर्णस्य " (३ । ३ । २६) इतीत्त्वम् ।। ५५५ । [बि० टी०] द्युति॰। अनिनन्तनिर्देशात् कथम् अदिद्युतदिति, नैवम् । अत्रापि अभ्यासे द्युतभागस्य विद्यमानत्वाद् भवत्येव संप्रसारणम् इत्याह अदिति वृत्ति: ।। ५५५ । - [समीक्षा] " 'दिद्युते, सुष्वापयिपति' आदि शब्दरूपों के सिद्ध्यर्थं दोनों ही व्याकरणों में 'द्युत्-स्वापि' घटित अन्तस्थासंज्ञक वर्णों का सम्प्रसारणविधान किया गया है। पाणिनि का सूत्र है “द्युतिस्वाप्योः सम्प्रसारणम् (अ० ७|४ |६३) । इनन्त 'स्वप्' धातु के अभीष्ट होने से सूत्र में 'स्वापि' का पाठ है। अतः घञ्प्रत्ययान्त 'स्वाप' से 'करोति' अर्थ में 'स्वापं करोति' इन् प्रत्यय करने पर सम्प्रसारण नहीं होता है, इससे 'सिष्वापयिषति' रूप सिद्ध होगा. 'सुष्वापयिषति' नहीं । [रूपसिद्धि] १. दिद्युते । द्युत् + परीक्षा - ए । 'घुत दीप्तौ (११४३३) धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद प्रथमपुरुष–एकवचन 'ए' प्रत्यय, "चणपरोक्षाचेक्रीयितसनन्तेषु" ( ३।३।७) से द्विर्वचन, अभ्याससंज्ञा, तकारलोप, सम्प्रसारण तथा "सर्वत्रात्मने० " ( ३।५।२१) अगुण । २. दिद्युत्यते। द्युत् + य ते। भृशं द्योतते । 'द्युत दीप्तो' (१। ४३३) धातु से क्रियासमभिहार अर्थ में “धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे" (३।२ । १४) से चेक्रीयितसंज्ञक ‘य' प्रत्यय, "चण्परोक्षाचेक्रीयितसनन्तेषु " ( ३1३1३) से धातु को द्विर्वचन, अभ्याससंज्ञा, सम्प्रसारण, "ते धातवः' (३ ।२ । १६) से 'दिद्युत्य' की धातुसंज्ञा तथा वर्तमानासंज्ञक आत्मनेपद - प्रथमपुरुष एकवचन 'ते' प्रत्यय। "
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy