SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ साम्यम् लाघवम् गौरवम् साम्यम् साम्यम् लाघवम् गौरवम् परिशिष्टम्-२ पा० हनस्तोऽचिण्णलो: ७।३1३२ तकारादेश: ८३८. का० हशषछान्तेजादीनां डः २।३।४६ डकारादेश: पा० व्रश्चभ्रस्जसृजमृज०, झलां ८।२।३६. षत्वं जश्त्वं च जशोऽन्ते ३९ ८३९. का हस्य हन्तेपिरिनिचोः ३।६।२८ घि-आदेशः पा० हो हन्तेणिन्नेषु ७।३।५४ कारादेश: ८४०. का. हिंसार्थानामज्वरः २।४।४० षष्ठीविभक्तिः पा० रुजार्थानां भाववच०, २।३।५४; षष्ठीविभक्तिः जासिनिप्रहणनाट० ५६ ८४१. का० हुधुड्भ्यां हेधिः ३।५।३५ हेधि-आदेश: पा० हुझल्भ्यो हेधिः ६।४।१०१ हेधि-आदेशः ८४२. का० हेत्वर्थे २।४।३.० तृतीयाविभक्तिः पा० हेतौ २।३।२३ तृतीयाविभक्तिः ८४३. का० हेरकारादहन्तेः ३।४।३३ हिप्रत्ययलोपः पा० अतो हे: ६।४।१०५ हिप्रत्ययलोपः ८४४. का० हो जः ३।३।१२ जकारादेशः पा० कुहोश्चः, अभ्यासे चर्च ७।४।६२ झकारो जश्त्वं च ८।४।५४ ८४५. का हो ढः ३६५६ ढकारादेशः ___ पा० हो ढः ८।२।३१ ढकारादेशः ८४६. का हौ च ३।५।२४ गुणनिषेधः पा० सार्वधातुकमपित्, क्ङिति च १।२।४:११५ ङिवद्भाव: गुणनिषेधश्च ८४५. का हस्तनी ३।१।२७ ह्यस्तनीसंज्ञा पा० सज्ञाभावः,"अनद्यतने लङ' (३।२।११) इत्यादौ लङ् लकारव्यवहारः ८४८. का हस्तन्यां च ३६८६ गुणादेश: पा० गुणोऽपृक्ते ७।३।११ गुणादेशः ८४९. का० ह्रस्वः ३।३।१५ ह्रस्वादेश: पा० ह्रस्व: ७।४।०९ ह्रस्वादेश: ८. ०. का० ह्रस्वनदीश्रद्धाभ्यः सिलोपम् २।१।७१ सिप्रत्ययलोप: साम्यम् साम्यम् साम्यम् साम्यम् साम्यम् साम्यम् लाघवम् गौरवम् साम्यम् साम्यम् लाघवम् गौरवम् अन्वर्थता कृत्रिमता साम्यम् साम्यम् साम्यम साम्यम् साम्यम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy