SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ५६२ कातन्त्रव्याकरणम् साम्यम् लाघवम् ८२५. का० स्वरोऽवर्णवों नामी १।१७ नामी' संज्ञा अन्वर्थता पा० सज्ञासूत्राभावः, 'इच्' प्रत्या- ३।१।३६ कृत्रिमता हारस्य व्यवहार: “इजादेश्च गुरुमतोऽनृच्छः' इत्यादौ ८२६. का. स्वरो ह्रस्वो नपुंसके २।४।५२ ह्रस्वादेश: साम्यम् पा० ह्रस्वो नपुंसके प्रातिपदिकस्य १।२।४७ ह्रस्वादेश: ८२७. का० स्वस्त्रादीनां च २।१।६९ 'आर्' आदेश: पा० ऋतो ङिसर्वनामस्थानयोः, ७।३।११०; गुणो रपरत्वम् गौरवम् उरण रपरः, अतृन्तृच्स्वसृ० १।१।५१: उपधादीर्घश्च ६।४।११ ८२८. का. स्वापेश्चणि ३।४।७ सम्प्रसारणम् साम्यम् पा० स्वापेश्चडि: ६।१।१८ सम्प्रसारणम् साम्यम् ८२९. का० स्वामीश्वराधिपतिदायाद० २६४।३५ षष्ठीसप्तमीविभक्ती साम्यम् पा० स्वामीश्वराधिपतिदायादसाक्षि- २।३।३९ षष्ठीसप्तमीविभक्ती साम्यम् प्रतिभूप्रसूतैश्च ८३०. का० हचतुर्थान्तस्य धातोस्तृतीयादे० २।३।५० वर्गीयचतुर्थवर्णादेश: उत्कर्षः पा० एकाचो बशो भष् ८।२।३७ भष्भाव: अपकर्षः झषन्तस्य स्ध्वोः ८३१. का० हनिङ्गमोरुपधायाः ३।८।१३ उपधादीर्घः साम्यम् पा० अज्झन्गमा सनि ६।४।१६ उपधादीर्घः साम्यम् ८३२. का० हनिमन्यतेना॑त् ३।७।२३ इडागमनिषेधः अर्थलाघवम् पा० एकाच उपदेशेऽनुदात्तात् ७।२।१० इडागमनिषेधः शब्दलाघवम् ८३३. का हनृदन्तात् स्ये ३७७ इडागमः साम्यम् पा० ऋद्धनोः स्ये ७२७० इडागमः साम्यम ८३४. का हनेहेंर्घिरुपधालोपे २।२।३२ घकारादेशः साम्यम् पा० हो हन्तेणिन्नेषु ७।३।५४ घकारादेशः साम्यम् ८३५. का० हन्तेर्ज हौ ३।४।४९ जकारादेशः साम्यम् पा० हन्तेर्जः ६।४।३६ साम्यम् ८३६. का हन्तेर्वधिराशिषि ३।४।८१ वध्यादेश: पा० हनो वध लिङि २।४।४२ वध्यादेशः साम्यम् ८३७. का हन्तेस्तः ३।६।२७ तकारादेशः साम्यम् साम्यम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy