SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ५६० कातन्त्रव्याकरणम् गौरवम् गौरवम् : ७९७. का० स्तौतीनन्तयोरेव सनि ३।८।२८ मूर्धन्यादेश: साम्यम् पा० स्तौतिण्योरेव षण्यभ्यासात् ८।३।६१ मूर्धन्यादेश: साम्यम् ७९८. का० स्त्रियामादा २।४।४९ आ-प्रत्ययः लाघवम् पा० स्त्रियाम्, अजाद्यतष्टाप् ४।१।३,४ टाप्-प्रत्ययः ७९९. का० स्त्री च २।२।६१ धातुवद्भाव: पा० स्त्रिया: ६।४।७९ इयङादेश: लाघवम् ८००. का० स्त्री नदीवत् २।२।३ नदीवद्भावः उत्कर्ष: पा० नेयडुवङ्स्थानावस्त्री १।४।४ नदीसंज्ञा अपकर्षः ८०१. का त्यत्र्यादेरेयण २०६४ एयणप्रत्ययः लाघवम् ___ पा० स्त्रीभ्यो ढक्. ४।१।२० ढक्प्रत्ययः गौरवम् आयनेयीनायियः फढ०७।१।२ ढकारस्य एयादेश: ८०२. का० न्याख्यावियुवौ ।२।४ नदीवद्भाव: लाघवम पा० नेयवस्थानावस्त्री,वाऽऽमि ९।४।४.५ नदीसंज्ञानिषेधः गौरवम् ८०३. का० स्थस्तिष्ठः ३।६।७३ तिष्ठादेशः अर्थलाघवम् ____पा० पाघ्राध्यास्थाम्नादाणदृश्यति० ७।३।७८ तिष्ठादेश: सूत्रलाघवम् ८०४. का० स्थादोरिरद्यतन्यामात्मने ३।५।२९ इकारादेश: साम्यम् पा० स्थाघ्वोरिच्च १।२।१७ इकारादेशः साम्यम् ८०५. का० स्थादोश्च ३।५।१२ गुणनिषेधः लाघवम् __पा० स्थाघ्वोरिच्च, क्ङिति च ११२।१७ किद्भावो १।१५ गुणनिषेधश्च ८०६. का० स्नुक्रमिभ्यां परस्मै ३७।२ इडागमः साम्यम् पा० स्नक्रमोरनात्मनेपदनिमित्ते ७२।३६ इडागम: साम्यम् ८०७. का० स्फायेवदिशः ३।६।२५ वकारादेश: साम्यम् पा० स्फायो वः ७।३।४१ वकारादेश: साम्यम् ८०८. का० स्मिपन्ज्वशूकृगृ० ३।७।११ इडागमः लाघवम् पा० स्मिपञ्चशां सनि, ७२।७४, इडागमः गौरवम् किरश्च पञ्चभ्य: ८०९. कास्मिजिक्रीडामिनि ३।४।२३ आकारादेशः लाघवम् पा० क्राजीनां णौ, नित्यं ६।१।४८. आकारादेशः गौरवम् स्मयत: ८१०. का० स्मृत्यर्थकर्मणि २।४।३८ षष्ठीविभक्तिः गौरवम् उत्कर्षः
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy