SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ गौरवम् परिशिष्टम्-२ ५५९ पा० लिङ्सिचावात्मनेपदेषु, १।२।११; किद्भावो गौरवम् क्ङिति च १५ गुणनिषेधश्च ७८४. का सिद्धो वर्णसमाम्नायः १।१।१ वर्णसमाम्नायविषयकलोक व्यवहारमान्यतानियमः पा० अइउण---श ष सर, हल् मा०सू०१-१४ वर्णसमाम्नायः कृत्रिमता ७८५. का० सुड् भूषणे संपर्युपात् ३७।३८ सुडागमः साम्यम् पा० सम्पर्युपेभ्यः करोतो भूषणे ६।१।१३७ सुडागमः साम्यम् ७८६. का० सुधीः २।२।५७ इयादेश: लाघवम् पा० न भूसुधियोः ६।४।८५ यणादेशनिषेधः गौरवम् ७८७. का० सुरामि सर्वतः २।१।२९ सु-आगम: लाघवम् पा० आमि सर्वनाम्न: सुट ७।१।५२ सुडागमः ७८८. का० सूतेः पञ्चम्याम् ३।५।१४ गुणनिषेध: साम्यम् पा० भूसुवोस्तिङि ७।३।८८ गुणनिषेधः साम्यम् ७८९. का० सृजिदृशोरागमोऽकारःस्वरात्०३।४।२४ अकारागमः लाघवम् पा० सृजिदृशोझल्यमकिति ६।१।५८ अमागमः गौरवम् ७९०. का० सृवृभृस्तुद्रुखुश्रुव एव ३।७।३५ इडागमनिषेधः साम्यम् परोक्षायाम् पा० कृमृभृवृस्तुद्रुस्रुश्रुवो लिटि ७।२।१३ इडागमनिषेधः साम्यम् ७९१, का० से गमः परस्मै ३७६ इडागमः साम्यम पा० गमेरिट परस्मैपदेषु ७२।५८ इडागमः साम्यम् ७९२. का० सौ च मघवान् मघवा वा २।३।२३ मघवन्तु-आदेशः लाघवम् पा० मघवा बहुलम्, उगिदचां ६।४।१२८ तृ-आदेशो सर्वनामस्थाने० ७।१७० नुमागमश्च ७९३. का० सौ नुः २।२।४३ नु-आगमः लाघवम् पा० सावनडुहः,चतुरनडुहोरामुदात्त: ७।१।८२,९८ नुम्-आम्' आगमौ गौरवम् ७९४. का० सौ सः २।३।३२ सकारादेशः साम्यम् पा० तदो: स: सावनन्त्ययोः ७२।१०६ सकारादेशः साम्यम् ७९५. का स्कोः संयोगाद्योरन्ते च ३।६।५४ सकारककारयोलोपः साम्यम् पा० स्कोः संयोगाद्योरन्ते च ८।२।२९ सकारककारयोलोपः साम्यम् ७९६. का० स्तुसुधूभ्यः परस्मै ३७।९ इडागम: साम्यम् पा० स्तुसुधूऽभ्यः परस्मैपदेषु ७।२।७२ इडागमः साम्यम् गौरवम् आगम:
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy