SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ गौरवम् परिशिष्टम्-२ ५१७ पा० एतत्तदोः सुलोपोऽकोरनञ् - ६।१।१३२ सुलोप: अपकर्षः समासे हलि २२३. का० एषां विभक्तावन्तलोपः २।३।६ अन्तिमवर्णलोपः साम्यम् __ पा० शेषे लोपः ७।२।९० दकारलोपः साम्यम् २२४. का० ऐ आय १।२।१३ आय्-आदेशः अर्थलाघवम् पा० एचोऽयवायाव: ६।१७८ आय्-आदेश: शब्दलाघवम् २२५. का० ओ अव् १।२।१४ अवादेशः अर्थलाघवम् पा० एचोऽयवायावः ६।१।७८ अवादेश: शब्दलाघवम् २२६. का० ओकारे औ औकारे च १२७ औ-आदेश: पर- उत्कर्षः वर्णलोपश्च पा० वृद्धिरेचि ६।१।८८ वृद्ध्यादेशः अपकर्षः २२७. का० ओतो यिन्नायी स्वरवत् ३।४।६८ स्वरवद्भाव: पा० वान्तो यि प्रत्यये ६।१७९ अवादेश: लाघवम् २२८. का० ओदन्ता अ इ उ आ निपाता:०१।३।१ प्रकृतिभावः लाघवम् पा० निपात एकाजनाङ्, ओत्, १।१।१४,१५ प्रगृह्यसंज्ञा, प्रकृति- गौरवम् प्लुतप्रगृह्या अचि नित्यम् ६।१।१२५ भावश्च २२९. का० ओसि च २।१।२० एकारादेश: साम्यम् पा० ओसि च ७।३।१०४ एकारादेशः साम्यम् २३०. का० औ आव् १।२।१५ आवादेशः अर्थलाघवम् पा० एचोऽयवायावः ६।१।७८ आवादेश: शब्दलाघवम् २३१. का० औकारः पूर्वम् २।१।५१ पूर्वस्वरादेशः गौरवम् पा० प्रथमयोः पूर्वसवर्णः ६।१।१०२ पूर्वसवणे: लाघवम् २३२. का० औतश्च ३।४।६८ स्वरवद्भाव: अपकर्षः पा० वान्तो यि प्रत्यये ६।१७९ अवादेश: उत्कर्षः २३३. का० औ तस्माज्जस्शसोः २।३।२१ औकारादेशः पा० अष्टाभ्य औश् ७।१।८४ औकारादेशः साम्यम् २३४. का० औरिम् २।१।४१ इकारादेशः साम्यम् पा० औङ आपः ७।१।१८ शी-आदेश: साम्यम् २३५. का० औरीम् २।२।९ ई-आदेश: साम्यम् पा० नपुंसकाच्च ७।१।१९ शी-आदेश: साम्यम् २३६. का० औ सौ २।२।२६ औकारादेशः साम्यम् साम्यम
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy