SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ५१६ कातन्त्रव्याकरणम् गौरवम् साम्यम् २०९. का० ऋदन्तस्येरगुणे ३।५।४२ ईरादेशः लाघवम् पा० ऋत इद् धातोः, उरण रपरः ७।१।१०१ इत्वं रपरत्वं र्वोरुपधाया दीर्घ इकः १।१।५१ दीर्घश्च ८।२।७६ २१०. का० ऋदन्तानां च ३।६।१६ गुणादेश: साम्यम पा० ऋच्छत्यृताम् ७।४।११ गुणादेश: २११. का० लवणे अल् २।२।५ अलादेशो लवर्ण- उत्कर्षः लोपश्च पा० आद् गुणः, उरण रपरः ६।१।८७; गुणो रपरत्वं च अपकर्षः ११११२१ २१२. का० ए अय् १।२।१२ अयादेश: अर्थलाघवम् पा० एचोऽयवायावः ६।१७८ अयादेशः शब्दलाघवम् २१३. का. एकारादीनि सन्थ्यक्षराणि १।१।८ सन्ध्यक्षरसंज्ञा अन्वर्थता पा० सज्ञासूत्राभाव: एचप्रत्याहारः कृत्रिमता २१४. का. एकारे ऐ ऐकारे च १।२।६ ऐकारादेश: पर- उत्कर्ष: वर्णलोपश्च पा० वृद्धिरेचि ६।१८८ वृद्ध्यादेश: अपकर्षः २१५. का एतस्य चान्वादेशे द्वितीयायांचैन२।३।३७ एनादेश: साम्यम् पा० द्वितीयाटौस्वेनः ।४।३४ एनादेश: साम्यम् ११६. का० एतेर्ये ३।८।२० आकारादेश: पा० आडजादीनाम्, आटश्च ६।४।७२, आडागमो ६।१।९० वृद्धिश्च १७. का० एत्वमस्थानिनि २१३।१७ एकारादेश: पा० योऽचि ७।२।८९ यकारादेश: १८. का० एदोत्परः पदान्ते लोपमकारः १।२।१७ अकारलोप: स्पष्टता पा० एङ: पदान्तादति ६।१।१०९ पूर्वरूपम् दुर्बोध: १९. का० एद् बहुत्वे त्वी २।३।४२ ईकारादेशः पा० एत ईद् बहुवचने ८।२।८१ ईत्त्वम् साम्यम् २०. का० एयेऽक वास्तु लुप्यते २।६।४७ उवर्णलोपः साम्यम् पा० ढे लोपोऽकवाः ६।४।१४७ उवर्णलोपः साम्यम् २१. का० एवमेवाद्यतनी ३।१।२८ अद्यतनीसंज्ञा अन्वर्थता पा० लुङ् ३।२।११० लुङ्लकारः कृत्रिमता २२. का० एषसपरो व्यञ्जने लोप्यः १।५।१५ विसर्गलोपः उत्कर्षः लाघवम् गौरवम् गौरवम् लाघवम् 1111111111 11 साम्यम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy