SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-२ ५०१ साम्यम् १०. का० अघोषवतोश्च १।५।८ उकारादेशः लाघवम् पा० ससजुषो रु:, हशि च ८।२।६६, रुत्वमुत्वं च गौरवम् ६।१।११४ ११. का० अघोषे प्रथमः २।३।६१ वर्गीयप्रथमवर्णादेशः साम्यम् पा० खरि च ८।४।५५ चवम् प्रत्याहार गौरवम् १२. का० अघोषेष्वशिटां प्रथमः ३।८।९ वर्गीयप्रथमवर्णादेशः स्पष्टता पा० खरि च ८।४।५५ दुरूहता १३. का० अजेर्वीः ३।४।९० वी-आदेश: साम्यम् पा० अजेय॑घञपोः २।४।५६ वी-आदेश: १४. का० अड् धात्वादिहस्तन्यद्य- ३८।१६ अडागमः साम्यम् तनीक्रियातिपत्तिषु पा० लुङ्लङ्लक्ष्वडुदात्त: ६।४।७१ अडागमः साम्यम् १५. का० अणि वचेरोदुपधायाः ३।६।९४ ओकारादेशः लाघवम् पा० वच उम्, आद् गुण: ७।४।२० उमागमो ६।१।८७ गुणादेशश्च १६. का० अणसुवचिख्याति- ३।२।२७ अण्प्रत्ययः लाघवम् लिपिसिचिह्नः पा० लि लुङि, अस्यतिवक्ति- ३।१।४३, लिप्रत्ययः, गौरवम् ख्यातिभ्योऽङ्, लिपि- ५२,५३ अङादेशश्च सिचिह्नश्च १७. का० अतोऽन्तोऽनुस्वारोऽनु- ३।३।३१ अनुस्वारागमः लाघवम् नासिकान्तस्य पा० नुगतोऽनुनासिकान्तस्य ७।४।८५ नुगागमः १८. का० अत् क्व च २।६।३२ अत्प्रत्ययः साम्यम् क्वादेशश्च पा० किमोऽत्, क्वाति ५।३।१२: साम्यम् ७२।१०५ १९. का० अत् त्वरादीनां च ३।३।३७ अत्-आदेश: लाघवम् पा० अत् स्मृदृत्वरप्रथम्रदस्तृ- ७।४।९५ अत्-आदेश: गौरवम् स्पशाम्, विभाषा वेष्टि- -९७ चेष्ट्योः , ई च गणः __EEEEEEEEEEEEEEEEEEEEEE गौरवम् गौरवम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy