SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ५०० कातन्त्रव्याकरणम् परिशिष्टम् - २ कातन्त्रपाणिनीयव्याकरणयोस्तुलनात्मकसूत्रसूची लाघवम क्र.सं. व्याकरणम् सूत्रम् सन्दर्भ: कार्यम् समीक्षा १. का० अं इत्यनुस्वारः १।१।१९ अनुस्वारसंज्ञा पा० सज्ञासूत्राभाव: । मोऽनुस्वारः ८।३।२३ विधिसूत्रम् २. का० अः इति विसर्जनीयः १।१।१६ विसर्जनीयसंज्ञा पा० सज्ञासूत्राभावः। खरवसानयोर्विसर्जनीयः ८।३।१५ विधिसूत्रम् ३. का० अकारादसम्बुद्धौ मुश्च श२७ सि-अम्-लोपः सूत्रसंख्या म-आगमश्च पा० अतोऽम्, अतो गुणे ७।१।२४; अम्-आदेशः सूत्रसंख्या ६।१।९७ पररूपं च। गौरवम् ४. का० अकारे लोपम् २।१।१७ अकारलोपः सरलता पा० अमि पूर्वः ६।१।१०७ पूर्वरूपम् दुरूहता का० अकारो दीर्घ घोषवति २।१।१४ दीर्घादेश: साम्यम् पा० नामि, सुपि च ६।४।३; दीर्घादेश: साम्यम् ७।३।१०२ ६. का० अग्निवच्छसि २।१।६५ अग्निवद्भावः अतिदेश गोरवम् लाघवम् स्पष्टता दुरूहता लाघवम् पा० अतिदेशाभावः । तस्माच्छसो ६।१।१०३, नकारादेशः, न: पुंसि, प्रथमयोः पूर्वसवर्णः १०२ पूर्वसवर्णश्च का० अग्नेरमोऽकारः २।१।५० अमोऽकारलोप: पा० अमि पूर्वः ६।१।१०७ पूर्वरूपम् । का० अघुट्स्वरादौ सेटकस्यापि २।१।४६ उकारादेश: वन्सेर्वशब्दस्योत्वम् पा० वसोः सम्प्रसारणम् ६।४।१३१ सम्प्रसारणं सम्प्रसारणाच्च ६।१।१०८ पूर्वरूपं च ९. का० अघुट्स्वरे लोपम् २।२।३७ अन्त्यवर्णलोप: पा० अचोऽन्त्यादि टि, १।१।६४ टिसंज्ञा भस्य टेलोप: ७।१।८८ टिलोपश्च. गौरवम् लाघवम् गौरवम्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy