SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् प्रकृत सूत्र से सम्प्रसारण, "चण्परोक्षाचेक्रीयितसनन्तेषु'' (३। ३। ७) से 'सुप्' को द्विर्वचन, “पूर्वोऽभ्यासः'' (३।३। ४) से पूर्ववर्ती 'सुप्' की अभ्याससंज्ञा, "अभ्यासस्यादिर्व्यञ्जनमवशेष्यम्'' (३। ३। ९) से उकारसहित 'स्' व्यञ्जन की रक्षा-प् का लोप, “नामिकरपर: प्रत्ययविकारागमस्थ: सि: षं नुविसर्जनीयषान्तरोऽपि'' (२। ४। ४७) से सकार को षकार तथा 'रेफसोर्विसर्जनीयः” (२। ३। ६३) से सकार को विसर्गादेश। ३. सुप्यात्। स्वप् + यात्। 'त्रि प्वप शये' (२। ३२) से आशीविभक्तिसंज्ञक प्रथमपुरुष–एकवचन ‘यात्' प्रत्यय, "आशिषि च'' (३। ५। २२) से अगुण, तथा प्रकृत सूत्र से 'व' को सम्प्रसारण। ४. उच्यते। वच् + यण् + ते। 'वच परिभाषणे' (२। ३०) धातु से ते-यण प्रत्यय, अगुणत्व तथा सम्प्रसारणविधि 'सुप्यते' की तरह। ५. ऊचतुः। वच् + परोक्षा-अतुस्। प्राय: 'सुषुपतुः'-सदृश प्रक्रिया। ६. उच्यात्। वच् + आशी: – यात्। सुप्यात्-सदृश प्रक्रिया। ७. इज्यते। यज् + यण् + ते। 'यज देवपूजासङ्गतिकरणदानेषु' (१ । ६०८) धातु से ते-यण् प्रत्यय, अगुण, सम्प्रसारणविधि उच्यते' की तरह। ८. ईजतुः। यज् + परोक्षा-अतुस्। 'ऊचतुः' की तरह प्रक्रिया। ९. इज्यात्। यज् + आशी:-यात्। 'उच्यात्' की तरह प्रक्रिया।।५४२ । ५४३. परोक्षायामभ्यासस्योभयेषाम् [३।४ । ४] [सूत्रार्थ] सूत्र सं० ५४१-५४२ में निर्दिष्ट ग्रहादि तथा स्वपादि सभी धातुओं से अभ्यास के सम्बन्ध में अन्तस्थासंज्ञक वर्गों के स्थान में सम्प्रसारण होता है, परोक्षाविभक्तिसंज्ञक प्रत्ययों के परवर्ती होने पर।। ५४३। [दु० वृ०] उभयेषां ग्रहादिस्वपादीनामभ्यासस्यान्तस्थायाः सपरस्वराया: सम्प्रसारणं भवति परोक्षायां परतः। गुण्यर्थोऽयम्। जग्राह, जग्रहिथ। जिज्यौ, जिज्यिथ। उवाय, उवयिथ। स्वपादीनां च – सुष्वाप, सुष्वपिथ। उवाच, उवचिथ। इयाज, इयजिथ। परोक्षायामिति किम् ? विवक्षति, वावच्यते।।५४३। [दु० टी०] परो० । गुण्यर्थोऽयमिति। गुणिन्यर्थः प्रयोजनमस्येति विग्रहः। अगुणे परत्वादन्तरङ्गत्वाच्च कृते सम्प्रसारणे पश्चाद् द्विवचनं सिद्धम्। ग्रहिप्रच्छिभ्रस्जां सम्प्रसारणे ऋवर्णस्याकारे च कृते सति चाभ्यासस्यादिळञ्जनमवशेष्यमिति नास्ति विशेषः। व्रश्चेस्तु सम्प्रसारणे पुनर्वस्य सम्प्रसारणं न भवतीत्यस्ति विशेषः। 'जग्राह' इति लक्षणमस्तीत्युदाहृतम्, एवं विव्याय, विव्ययिथ। विव्याध, विव्यधिथ। उवाश, उवशिथ। पप्रच्छ, पप्रच्छिथ।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy