SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये सप्तमः इडागमादिपादः ४२७ ३. भूषणसमवायाभ्यामन्यत्रापि दृश्यते (दु० वृ०)। ४. उपात् प्रतियत्नविकृतवाक्याध्याहारेषु वक्तव्य: (दु० वृ०)। ५. उकार उच्चारणार्थ:, टकारोऽपि सुखावबोधार्थ एव (दु० टी ) ६. सोपस्काराणि सूत्राणि सवाक्याध्याहाराणीत्यर्थः (दु० टी०)। ७. एतच्च ताशब्दस्याधिकृतस्य बहुलार्थत्वाल्लोकतो वा सिद्धम् (दु० टी०)। ८. अधिकारस्येष्टविषयार्थत्वात् (वि० प०)। ९. सतोऽर्थस्य सम्बन्धोपबुद्ध्यर्थं तादवस्थ्यकथनार्थं वा गम्यमानार्थस्य वाक्यैकदेशस्य स्वरूपेणोपादानं वाक्याध्याहारः, एवं सोपस्काराणि सूत्राणि भवन्ति सवाक्याध्याहाराणीत्यर्थः (वि० प०)। [रूपसिद्धि १. संस्कर्ता। सम् + कृ + ता। 'सम् ' उपसर्गपूर्वक ‘डु कृञ् करणे' (७।७) धातु से श्वस्तनीविभक्तिसंज्ञक प्र० पु० - ए० व० 'ता' प्रत्यय, प्रकृत सूत्र द्वारा 'कृ' से आदि में सुट का आगम, 'उ - ट् ' अनुबन्धों का प्रयोगाभाव, मकार को अनुस्वार तथा धातुगत ऋकार को गुण-अर् ।। २. सञ्चस्कार। सम् + कृ + परोक्षा - अट् । 'सम् ' उपसर्गपूर्वक 'डु कृञ् करणे' (७।७) धातु से परोक्षाविभक्तिसंज्ञक प्र० पु० - ए० व० 'अट्' प्रत्यय, द्विर्वचनादि, प्रकृत सूत्र से सुडागम, म् को अनुस्वार, परसवर्ण तथा धातुगत ऋकार को वृद्धि - आर् । ३. समस्कार्षीत् । सम् + अट् + कृ + अद्यतनी – दि । ‘सम्' उपसर्गपूर्वक 'डु कृञ् करणे' (७७) धातु से अद्यतनीविभक्तिसंज्ञक प्र० पु० - ए० व० “दि' प्रत्यय, अडागम, सिच् प्रत्यय, ईट का आगम, प्रकृत सूत्र से सुडागम, धातुगत ऋकार को वृद्धि - आर्, सकार को षकार तथा दकार को तकारादेश। ४. परिष्कर्ता। परि + कृ + ता। 'परि' उपसर्गपूर्वक 'डु कृञ् करणे' (७७) धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय, सुडागम तथा गुणादेश। ५. परिचस्कार। परि - कृ + परोक्षा - अट् । 'परि' उपसर्गपूर्वक 'कृ' धातु से परोक्षासंज्ञक प्र० पु० - ए० व० 'अट्' प्रत्यय, द्विवचनादि, सुडागम तथा धातुगत ऋकार को वृद्धि - आर्। ६. पर्यस्कार्षीत् । परि + अट् + क + अद्यतनी - दि । 'परि' उपसर्गपूर्वक 'कृ' धातु से अद्यतनीविभक्तिसंज्ञक प्र० पु० - ए० व० 'दि' प्रत्यय, अडागम, सिच् प्रत्यय, ईट् आगम, सुडागम, धातुगत ऋकार को वृद्धि - आर्, सकार को षकार, इकार को यकार तथा दकार को तकारादेश।। ८२०|| ।। इत्याख्याते तृतीयाध्याये समीक्षात्मकः सप्तमः इडागमादिपादः समाप्तः।।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy