SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३३२ कातन्त्रव्याकरणम् ७४०. छशोश्च [३। ६। ६०] [सूत्रार्थ] धुट तथा विराम के परे रहते 'छ्-श्' को ष् आदेश होता है।। ७४० । [दु० वृ०] छशोश्च षो भवति धुट्यन्ते च। प्रष्टा, प्रक्ष्यति। क्रोष्टा, क्रोक्ष्यति, अचोक्रोट् । निमित्ताभावाद् द्विर्वा पाठः।। ७४० । [दु० टी०] छशोः। उपदेश एव छकारो द्विर्भावमापद्यते। ततश्चकारस्य स्थिति: स्यादित्याशङ्क्याह-निमित्ताभावादिति। 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७) इति। द्विर्वा पाठ इति, कृतद्विर्भाव एव पठ्यते इत्यर्थः।। ७४०। [वि० प०] छशोः। अचोक्रोडिति। चेक्रीयितलुगन्तस्य पूर्ववदुदाहरणम्। उपदेशावस्थायामेव स्वरात् परश्छकारो द्विर्भावमापद्यते। ततः प्रच्छेरन्तस्य छकारस्य षत्वे चकारस्य स्थितिरेव प्राप्नोतीत्याह - निमित्ताभावादिति। निमित्ताभावे नैमित्तकस्याप्यभाव इत्यर्थः। द्विा पाठ इति। अथवा सूत्रे कृतद्विर्भाव एव च्छकारः पठ्यते इति भावः।। ७४० । [समीक्षा] 'प्रष्टा, प्रष्टुम्, वेष्टा, वेष्टुम्' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में छ–श्' को 'ष्' आदेश किया गया है। पाणिनि का सूत्र है - "वश्चभ्रस्जसृजमजयजराजभ्राजच्छशां ष:' (अ० ८।२।३६)। कातन्त्रकार ने 'भ्रस्ज्' आदि सात धातुओं के लिए तथा 'छ–श्' के लिए स्वतन्त्र दो सूत्र बनाए हैं, परन्तु पाणिनि ने एक ही सूत्र में सभी का संग्रह करके सूत्रलाघव दिखाया है। कातन्त्रकार ने स्पष्टावबोध के लिए उक्त प्रक्रिया अपनायी है। [विशेष वचन] १. निमित्ताभावाद् द्विर्वा पाठ: (दु० वृ०)। २. उपदेशावस्थायामेव स्वरात् परश्छकारो द्विर्भावमापद्यते (वि०प०; दु० टी०)। ३. अथवा सूत्रे कृतद्विर्भाव एव च्छकारः पठ्यते इति भावः (वि० प०)। [रूपसिद्धि] १. प्रष्टा। प्रच्छ् + ता। 'प्रछ ज्ञीप्सायाम्' (५ । ४९) धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय, प्रकृत सूत्र से षकारादेश तथा तकार को टकार। २. प्रक्ष्यति। प्रच्छ + स्यति। 'प्रछ ज्ञीप्सायाम्' (५ । ४९) धातु से भविष्यन्तीसंज्ञक 'स्यति' प्रत्यय, छ को ए, ए को क् तथा स् को ।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy