________________
२७३
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपाद: २७३ ४. तिप्-निर्देश: पाठसुखार्थ एव (दु० टी०)। ५. कारितविषये न वृत्ति भिधानमित्यर्थ: (द० टी०)। ६. साधुः प्रयोगश्चेत्, यदि शिष्टप्रयोगो दृश्यते इति भावः (दु० टी०)।
७. ननु मतान्तरेऽपि प्रकृत्यन्तरेण कथन्न भवति, वचनादिति चेत्, तदयुक्तम् (वि० प०)।
८. वा गतिगन्धनयोरित्यस्य विधूनने वृत्ति स्ति, अनभिधानादित्यर्थ: (वि० प०)।
९. साधुश्चेदिति यदि शिष्टप्रयोगो दृश्यते तदैतद् वक्तव्यम् इति वाशब्देन शिष्टप्रयोगादर्शनान्न वक्तव्यमेवेति सूचयति (वि० प०)।
[रूपसिद्धि]
१. धूनयति। धू + इन् + अन्+ ति। 'धूञ् कम्पने' (८। १३; ९।२९७) धातु से “इन् कारितं धात्वर्थे'' (३।२।९) से 'इन्' प्रत्यय, प्रकृत सूत्र से नकारागम, “ते धातवः' (३। २।१६) से 'धूनि' की धातुसंज्ञा, वर्तमानासंज्ञक परस्मैपद-प्रथमपुरुषएकवचन 'ति' प्रत्यय, "अन् विकरण: कर्तरि' (३।२।३२) से 'अन्' विकरण, न्' अनुबन्ध का प्रयोगाभाव, “नाम्यन्तयोर्धातुविकरणयोर्गुण:” (३। ५। १) से इकार को गुण-एकार तथा “ए अय्” (१। २। १२) से उसको अयादेश।
२. प्रीणयति। प्री + न + इन्, + अन् + ति। 'प्रीज् तर्पणे कान्तौ च' (८।२) इस धातु से 'इन्' प्रत्यय, प्रकृत सूत्र से नकारागम, "
रवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि'' (२।४।४८) से नकार को णकार, धातुसंज्ञा, 'ति' प्रत्यय, 'अन्' विकरण, गुण तथा अयादेश।। ७०४।
७०५. स्फायेर्वादेशः [३। ६। २५] [सूत्रार्थ]
'इन्' प्रत्यय के परे रहते ‘स्फायो' धातु के अन्तिम 'य' वर्ण को 'व्' आदेश होता है।। ७०५।
[दु० वृ०]
म्फायरिनि परे वादेशो भवति। स्फावयति। आगम: स्यादित्यादेशवचनम् ।। ७०५।
[दु० टी०]
स्फाये० । ‘स्फायी ओ प्यायी वृद्धौ' (१ । ४१३)। वश्चासावादेशश्चेति। न तु वा विकल्पनादेशा नकार एव युज्यते श्रुतेन कार्येण घटनाद् आगमत्वेन हि यकारस्थितिः स्याद् व्यञ्जनादो प्रत्यये लोप उच्यते वररुचिनेत्याह – आगमेत्यादि।। ७०५ |
[वि. प०] म्फाये । वश्चासावादेशश्चेति वादेशः। आगम इत्यादि। यदि पुनरयमागम एव