SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २७२ कातन्त्रव्याकरणम् विलापयति' इति, 'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते' इत्यर्थोऽपि न भिद्यते। अर्थनियमाभावादर्थान्तरेऽपि कथं न भवति । यथा 'अयो विलीनयति, अयो विलालयात इति। ननु मतान्तरेऽपि प्रकृत्यन्तरेण कथं न भवति, वचनाटिति चन्। दट्यक्तन, व्यावृत्तेरुपात्तप्रकृतिविशेषविषयत्वन प्रकृत्यन्तरप्रयोगस्य निषेधुमशक्यत्वात्। अथ अनभिधानादिति चेत्, इहापि तदेवास्तु, किमतिदूरगमनेन। ननु व्यलीललदिति। ललतेरसमान-लोपत्वात् सन्वभावादिकार्यमस्तु, व्यलीलिनदित्यत्र पुनरभ्यासे "दीघों लघोः" (३।३।३६) इति दीर्घः, "इन्यसमान०" (३।५।४४) इत्यादिना उपधाया हस्वत्वं च न स्यात्, समानलोपत्वादिति ? सत्यमेतत्। प्रकृत्यन्तरविवक्षायां व्यलीलिनदिति भवति। यदा तु लीधातो: क्तेर्नत्वं विलीनिमकार्षीदिति इनि वृद्धौ कृतायाम् ऐकारस्यासनानस्य लोपस्तदाऽभ्यासे दीर्घत्वे उपधाया ह्रस्वत्वे च कृते 'घृतं व्यलीलिनत्' इति भवत्येव। तथा “वो विधूनने जोऽन्तः” इत्यपि न वक्तव्यम्, धात्वन्तरेणैव सिद्धत्वादित्याह - पक्षेणेत्यादि। वजतेरपि गत्यर्थत्वात् कम्पनार्थो न भिद्यते। अत: पकारागमनिवृत्त्यर्थ जकारागमो वक्तव्यो नेत्याह – राधातोरित्यादि। ‘वा गतिगन्धनयो:' (२।१७) इत्यस्य विधूनने वृत्ति स्ति, अनभिधानादित्यर्थः। सत्येत्यादि। "इन् कारितं धात्वर्थे' (३।२।९) इतीनि कृते चुरादिवचनादावागम इत्यर्थः। कथमित्या. । नामकारितान्तात् पुनर्हेताविन, साधुश्चेदिति। यदि शिष्टप्रयोगो दृश्यते तदेतद् वक्तव्यमिति वाशब्दन शिष्टप्रयोगादर्शनान्न वक्तव्यमेवेति सूचयति। अन्ये तु आपनमापस्तं करोतीति व्युत्पत्त्यर्थो न घटत, तदा वक्तव्यं वेति, कारादिभ्योऽप्यभिधानादावागमा वदितव्य इति प्रयाजयन्तीति ।। ७०४। [समीक्षा] 'धूनयति, प्रीणयति' आदि प्रयोगों के सिद्धयर्थ दोनों ही व्याकरणों में नकारागम की व्यवस्था की गई है। कातन्त्रकार ने तो साक्षात् सूत्र में ही 'न्' आगम किया है। पाणिनीय व्याकरण में पाणिनि ने एतदर्थ सूत्र नहीं बनाया है, परन्तु महाभाष्यकारादि आचार्यों ने नुक्' आगमार्थ वार्तिक वचन दिए हैं। काशिकाकार ने कहा है -- "धूप्रीजोर्नुग् वक्तव्यः - धूनयति, प्रीणयति। एते पूर्वान्ता एव क्रियन्ते'' (का० वर ७। ३। ३७)। 'नुक्' आगम यत: कित् है, अत: 'आद्यन्तौ टकितौ' (अ० १।१। ४६) के नियमानुसार 'धू–प्री' के अन्त में ही प्रवृत्त होता है : कातन्त्र में एतदर्थ परिभाषासूत्र न होने के कारण सूत्र में ही 'अन्त' शब्द पढ़ा गया है - पातेलोंऽन्तः' (३।६।२३), इसकी अनुवृत्ति प्रकृत सूत्र में की जाती है। [विशेष वचन १. स्नेहद्रवीकरणे लिय: कारिते वृत्तिर्वास्ति, अभिधानात् (दु० टी०)। २. धूजिति क्रैयादिकस्य सौवादिकस्य च ग्रहणमिति भर्तृहरिः (दु. टो०)। ३. 'धू विधूनने, तृप प्रीणने' इति गणनिपातनादनर्थकमिदमित्युक्तम्। न ात्र प्रमाणमस्ति इन्येव निपातनं न युटीति (दु० टी०)।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy