SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ कातळव्याकरण २६८ सामान्येन गृह्यते, न विशिष्ट धातुरिति विकरणनिर्देशादित्यर्थः । तपमन्तरेण ऋकारान धातुरित्यपि शङ्क्यते । ह्रीप्रभृतिभिः साहचयान्न तदन्नविधिरिति तदयुक्तम्, प्रतिपत्तिगौरवात् । सर्वत्र हेताविन्। क्रापयति, अध्यापयतीति । "स्मिजिक्रीडामिनि" (३1८:२४) इत्यात्त्वम्. इह लाक्षणिकस्याप्याकारस्य ग्रहणम् आदन्तानामित्यत्रान्तग्रहणात् । अन्यथा ये विधिस्तदन्तस्य' (का० परि० ३) इति सिद्धमिति भावः ॥ २॥ [समीक्षा] 'अर्पयति, ह्रेपयति, सापयति, स्थापयति, अध्यापयति' इत्यादि शब्दरूपों क सिद्ध्यर्थ पुगागम, यलोप तथा गुणविधान का निर्देश पाणिनि तथा शर्तवर्मा दोनों ने ही किया है। एतदर्थ पाणिनि के तीन सूत्र हैं। "लोपो व्योर्वलि, अर्त्तिह्लीव्लीरोक्नूयीक्ष्माय्यातां पुङ् णौ, पुगन्तलघूपधस्य च' (अ० ६ । १ । ६६: ७ | ३ | ३६, ८६ ) । इस प्रकार पाणिनि ने जो तीन कार्यों के लिए तीन सूत्र बनाए हैं तथा कातन्त्रकार ने केवल एक सूत्र तदनुसार पाणिनीय व्याकरण का गौरव तथा कातन्त्रव्याकरण का लाघव स्पष्ट है। व्याख्याकारों ने 'अर्त्ति' पद से दोनों 'ऋ' धातुओं के ग्रहण का औचित्य सिद्ध किया है तथा यह भी कहा है कि 'अर्त्ति' में निप्-निर्देश धातु के ही अवबोधार्थ जानना चाहिए। [विशेष वचन ] १. तिपा धातुरेव निर्दिश्यते ( वृ०) | २. 'ऋ प्रापणं-ऋ सृ गतौ' इति द्वयोरपि ग्रहणम् अविकरणनिर्देशात् (दु० टी० ) । ३. तिप्–निर्देशस्तु तदन्तविधिनिरासार्थः । ह्रीप्रभृतिभिः साहचर्यान्न तदन्तविधिश्चेत्, प्रतिपत्तिगौग्वनिरासार्थं स्यात् (दु० टी० ) । ४. आदन्तानामित्यन्तग्रहणं लाक्षणिकग्रहणार्थम् अपरमागमार्थम् (दु० टी० ) । ५. ‘प’ इत्यकार उच्चारणार्थ : (दु० टी० ) । ६. अत्र प्रकरणप्रस्तावाद् व्यञ्जनादिप्रत्यय एवं प्रतीयते, किञ्च न तच्छ्र्ववर्मकृतमिति (दु० टी० ) : ७. तिपमन्तरेण ऋकारान्तां धातुरित्यपि शङ्क्यते । ह्रीप्रभृतिभिः साहचर्यान्न तदन्तविधिरिति, तदयुक्तम् प्रतिपत्तिगौरवात् (वि० प०) । [रूपसिद्धि] १. अर्पयति । ऋ + प् + इन्, + अन् ति। 'ऋ प्रापणे च ऋ गतो' (१।२:७५; २।७४) धातु से " धातोश्च हेतौ " ( ३।२ । १०) सूत्र द्वारा कारितसंज्ञक 'इन्' प्रत्यय, प्रकृत सूत्र से ‘प्' का आगम - ऋकार को गुण अर्, "ते धातवः " ( ३।२।१६) से 'अर्पि' की धातुसंज्ञा, वर्तमानासंज्ञक परस्मैपद - प्र० पु० ए०व० 'ति' प्रत्यय, “अन्
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy