SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये षष्ठोऽनुषगलोपादिपादः २५५ स्वरहनग्रहदृशामिड् वेज्वच्चेति या वृद्धिः प्राप्ता तस्या अपि बाधा सम्भाव्यतेति आशिषि ये इति सिद्धे विशेषणमित्याह – य इति।। ६९३ । [वि० प०] यणा०। इड् वेज्वच्चेति – स्यसिजाशी:श्वस्तनीषु भावकर्मार्थिकासु च। स्वरहनग्रहदृशामिड् वेज्वच्चेत्यादि वक्ष्यति। तत इज्वद्भावाद् वृद्धिरित्यर्थः।। ६९३। [समीक्षा] सूत्र सं०-६९१ की समीक्षा द्रष्टव्य। [रूपसिद्धि] १. जागर्य्यते। जागृ + यण् + ते। ‘जागृ निद्राक्षये' (२।३६) धातु से वर्तमानाविभक्तिसंज्ञक आत्मनेपद-प्र० पु०-ए०व० 'ते' प्रत्यय, “सार्वधातुके यण्" (३।२।३१) सूत्र से कर्म अर्थ मे 'यण' प्रत्यय, ‘ण्' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से जागृधातुघटित ऋकार को गुण-अर् तथा यकार को द्वित्व। २. जागर्यात्। जागृ + यात्। ‘जागृ निद्राक्षये' (२। ३६) धातु से आशीविभक्तिसंज्ञक - परस्मैपद-प्र० पु०-ए० व० 'यात्' प्रत्यय, प्रकृत सूत्र से 'ऋ' को गुण-अर् तथा यकार को द्विर्वचन।। ६९३। ६९४. परोक्षायामगुणे [३।६।१४] [सूत्रार्थ] अगुण परोक्षासंज्ञक प्रत्यय के परे रहते जागृधातुघटित ऋकार को गुण आदेश होता है।। ६९४। [दु० वृ०] जागर्ते: परोक्षायामगुणे गुणो भवति। अजागरतुः, जजागरु: । अगुण इति किम् ? अजागार।। ६९४। [दु० टी०] परो० । अगुण इत्यादि। नन्वटि गुणे कृतेऽस्योपधाया दी| भविष्यति अगुणे गुणस्य कृतार्थत्वात्। नैवम्, यथा अगुणलक्षणं बाधते तथा वृद्धिलक्षणमपि बाधते। एवमिह वृद्धिर्बाधिता स्यात्, यदाऽस्योपधाया दी? न स्यात्। समुदायस्य लाक्षणिकत्वेऽवयवस्यापि लाक्षणिकत्वमिति पक्षे चोद्यमेव नास्ति।। ६९४। [समीक्षा] एतदर्थ पाणिनिसूत्र “जाग्रोऽविचिण्णल्ङित्सु' (अ० ७।३।८५) द्रष्टव्य है।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy