SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये पञ्चमो गुणपाद: २०७ "हधुड्भ्यां हेर्धि:' (३।५।३५) से 'धि' आदेश नहीं हो सकता है। अत: उसके विधानार्थ प्रकृत सूत्र की व्यवस्था की गई है। परविधि होने के कारण 'धि' आदेश का विधान पहले नहीं किया जा सकता, क्योंकि नित्य तथा अन्तरङ्ग होने से एकारादेश ही पहले प्रवृत्त हो जाएगा। [विशेष वचन १. नित्यत्वादन्तरङ्गत्वाच्च एत्वे सति वचनम् (दु० वृ०)। २. तिब्निर्देश: सुखार्थ एव (दु० टी०)। [रूपसिद्धि] १. एधि। अस् + अन्लुक् + हि। 'अस् भुवि' (२०२८) धात् से पञ्चमीविभक्तिसंज्ञक परस्मैपद-मध्यमपुरुष-एकवचन 'हि' प्रत्यय, नित्य तथा अन्तरङ्ग होने के कारण “दास्योरेऽभ्यासलोपश्च" (३।४।५०) से स् को एत्व, “अस्तेरादे:" (३।४।४१) से अकारलोप तथा प्रकृत सूत्र से 'हि' को 'धि' आदेश।। ६६८। ६६९. शा शास्तेश्च [३। ५। ३७] [सूत्रार्थ] 'शास्' धातु से परवर्ती 'हि' प्रत्यय के स्थान में 'धि' आदेश तथा 'शास्' को 'शा' आदेश प्रवृत्त होता है।। ६६९। [दु० वृ०] शास्ते: परस्य हेर्धिर्भवति, शास्तेश्च शादेशो भवति। शाधि। अच्चेति कृते इत्वं स्यात् ।। ६६९। [दु० टी०] शा०। धुडन्तत्वादेव धित्वं सिद्धम्, शादेश इह साध्यः। ततश्च परेण शादेशेन बाधितो हेर्धिर्न स्यादित्याह-हेर्धिरित्यादि। धिस्तावद् भवति शास्ते: शादेशश्चेति धित्वबोधनाय चकार उच्यते। अथ शादेश एव नोच्यताम् इति मतम्। धकारे तु धातुसकारस्य लोपोपसंख्यानादिति। नैवम्, तृतीयत्वमेव तत्र वर्णयिष्यामः, ततश्च शास्तेरच्चेति कृते दीर्घाद् दकारस्य लोपो भविष्यति अन्तरङ्गत्वात्। "शासेरिदुपधायाः" (३।४।४८) इत्यस्य बहिरङ्गत्वात् ? सत्यम्। 'वार्णात् प्राकृतं बलीयः' (का० परि० ८१) इति लोपोऽपि वा कृते शकारस्येत्वं स्यात्, एकदेशविकृतस्यानन्यवद्भावात्। अन्य आह - शग्रहणमनेकवर्णार्थम्, भाषायामपि चेक्रीयितलुगन्तस्याभिधानार्थम्। शाधीति निग्निर्देशोऽत्र न चेक्रीयितलगन्तनिवृत्त्यर्थः, किन्तर्हि पाठसुखार्थः।। ६६९।। [वि० प०] शा शा० । शाधीति। यद्यपि धुडन्तात् पूर्वेणेव धिभावः सिध्यति, तथापि परेण
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy