SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् ३. भिन्द्धि। भिद् + पञ्चमी-हि। 'भिदिर् विदारणे' (६।२) धातु से 'हि' प्रत्यय, “स्वराद् रुधादे: परो नशब्दः' (३।२।३६) से धातुगत इकार के बाद 'न' विकरण, प्रकृत सूत्र से 'हि' को 'धि' तथा "रुधादेर्विकरणान्तस्य लोपः' (३। ४। ४०) से 'न' विकरणगत अकार का लोप। ४. छिन्द्धि। छिद् + पञ्चमी –हि। 'छिदिर् द्विधाकरणे' (६३) धातु से 'हि' प्रत्यय, 'न' विकरण, 'हि' को 'धि' आदेश तथा अकार का लोप। ५-६. भिन्द्धकि। भिन्द्धि+अक्। छिन्द्धकि। छिन्धि + अक्। 'भिन्धिछिन्धि' प्रयोगों से “अव्ययसर्वनाम्नः स्वरादन्न्यात् पूर्वोऽक् कः' (२। ४। ६४) (विभक्तेश्च पूर्व इष्यते) से अन्तिम इकार से पूर्व 'अक्' प्रत्यय।। ६६७ । ६६८. अस्तेः [३। ५। ३६] [सूत्रार्थ] 'अस्' धातु से परवर्ती 'हि' को 'धि' आदेश होता है।। ६६८ । [दु० वृ०] अस्तेः परस्य हेर्धिर्भवति। अस्-एधि। नित्यत्वाद् अन्तरङ्गत्वाच्च एत्वे सति वचनम्।। ६६८। [दु० टी०] अस्तेः। सत्यपि धुडन्तत्वे “दाऽस्त्योरेऽभ्यासलोपश्च" (३।४।५०) इत्यनेन एत्वे सति धित्वं न प्राप्नोतोत्याह–नित्यत्वादिति। तिग्निर्देशः सुखार्थ एव। अस्यतेर्विकरणेन व्यवहितत्वात् ।। ६६८। [वि० प०] अस्तेः । एधीति। “अस्तेराटे:' (३।४४१) इत्यकारलोपः, “दाऽस्त्योरेऽभ्यासलोपश्च" (३।४।५०) इति सकारस्यत्वे धुटोऽसम्भवात् पूर्वेण न सिध्यतीति वचनमुच्यते। न च परत्वाद् धिभावे कृते पश्चाद् एत्वं युज्यते इत्याह – नत्यत्वादिति।। ६६८। [समीक्षा] 'अस्' धातु से पञ्चमी-मध्यमपुरुष–एकवचन 'हि' प्रत्ययान्त शब्दरूप के सिद्ध्यर्थ 'धि' आदेश के विधानार्थ दोनों व्याकरणों में व्यवस्था की गई है। पाणिनि का सूत्र है - "हझल्भ्यो हेर्धि:'' (अ० ६।४।१०१)। कातन्त्र में एतदर्थ जा पृथक् सूत्र बनाया गया है, उसके कारण का स्पष्टीकरण करते हुए टीकाकार ने कहा है कि "दास्त्योरेऽभ्यासलोपश्च'' (३। ४। ५०) से सकार को एकारादेश हो जाने पर
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy