SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १८४ कातन्त्रव्याकरणम् [दु० टी०] द्वित्वबहुत्वयोः पौर्वापर्यं नास्तीति द्वित्वबहुत्वयोर्वर्तमाने परस्मैपदे परत: इति गम्यते। इहाप्यर्थात् परस्मैपद इति विज्ञायमाने प्रतिपत्तिगौरवं स्यात् ।। ६५१ । [वि० प०] द्वित्व० । चिन्वन्तीति। "नोर्वकारो विकरणस्य" (३। ४। ६०) इति वकारः। स्तौतीति। "उतो वृद्धिर्व्यञ्जनादौ” (३। ६। ८४) इति गुणबाधिका वृद्धि ः।। ६५१ । [बि० टी०] द्वित्व० । पूर्वसूत्रे आत्मनेपदग्रहणादिह परस्मैपदं प्राप्तम्, किञ्चोत्तरत्रात्मनेपदग्रहणात्, अन्यथा तस्मादेवात्मनेपदेऽनवर्तमाने सिध्यति तस्मादत्र नानुवर्तते ? सत्यम्, सुखार्थ परस्मैपदग्रहणम्, किञ्च परस्मैपदग्रहणम् एकत्वेऽपि क्वचिदगुणार्थम, तेन 'किं करोमि कथं कर्मि' इत्यत्रास्योकार: प्रवर्तते इति कश्चित्।। ६५१ । [समीक्षा] 'दुग्ध: दुहन्ति, कुरुतः, कुर्वन्ति' इत्यादि शब्दरूपों के सिद्ध्यर्थ गुणनिषेध की अपेक्षा होती है, इसकी पूर्ति दोनों ही व्याकरणों में की गई है। पाणिनि का सूत्र है - “सार्वधातुकमपित्' (अ० १। २। ४)। अन्तर यह है कि पाणिनि 'तस् – झि' प्रत्ययों को प्रकृत सूत्र से डिद्वद्भाव करके तब “क्डिति च'' (१ । १ । ५) से गुणनिषेध का निर्देश करते हैं, जबकि कातन्त्रकार ने साक्षात् ही गुण का प्रतिषेध किया है। [विशेष वचन १. परस्मैपद इति विज्ञायमाने प्रतिपत्तिगौरवं स्यात् (दु० टी०)। २. सुखार्थ परस्मैपदग्रहणम्, - - - क्वचिदगुणार्थम् (बि० टो०)। [रूपसिद्धि] १. दुग्धः। दुह् + तस्। 'दुह प्रपूरणे' (२। ६१) धातु से वर्तमानासंज्ञक परस्मैपद - प्रथमपुरुष – द्विवचन 'तस्' प्रत्यय, “अन् विकरण: कर्तरि'' (३। २ । ३२) से अन् विकरण, "अदादेलुंग विकरणस्य'' (३। ४। ९२) से उसका लुक्, “दार्घः'' (३। ६ । ५७) से हकार को घकार, “घढधभेभ्यस्तथोर्थोऽध:'' (३। ८ । ३: से तकार को धकार, "द्वितीयचतुर्थयो: प्रथमतृतीयो" (३। ३ । ११) से घकाको गकार तथा 'रेफसोर्विसर्जनीय:' (२। ३। ६३) से सकार को विसर्गादेश। २. दुहन्ति। दुह् + अन्लुक् + अन्ति। 'दुह प्रपूरणे' (२। ६१) धातु से वर्तमानासंज्ञक परस्मैपद-प्रथमपुरुष - बहुवचन ' अन्ति' प्रत्यय, अन् विकरण, उसका ठुक् तथा गुणनिषेध। ___३. स्तुतः। स्तु + अन्लुक् + तस्। 'ष्टुञ् स्तुतौ' (२ । ६५) धातु से तस् प्रत्यय तथा प्रकृत सूत्र से गुणनिषेध।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy