SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये पञ्चमो गुणपादः १८३ वर्तिष्यते न विकरण इति ? सत्यम् । यदि अनन्तरत्वान्नाम्यन्त एव वर्तते तदा सार्वधातुके परे यो नाम्यन्तस्तस्य गुणः स्यात्, व्याप्तिन्यायाद् विकरणस्य च स्यात्, किं सर्वग्रहणेन । ननु किमर्थमात्मनेपदग्रहणं " द्वित्वबहुत्वयोश्च परस्मै " ( ३।५।१९) इति नियमेनात्मनेपदग्रहणं प्राप्तम् ? सत्यम्, सुखार्थम् ।। ६५० ।। [समीक्षा] - 'दुग्धे, स्तुते, चिनुते, कुरुते' इत्यादि शब्दरूपों के सिद्ध्यर्थ गुण के निषेध की अपेक्षा होती है, जिसकी पूर्ति दोनों व्याकरणों में की गई है। पाणिनि का सूत्र है “लिड्सिचावात्मनेपदेषु, उश्च" (अ० १ २ ।११, १२), अन्तर यह है कि पाणिनि ने लिङ् – सिच् को किद्भाव करके "क्ङिति च " (अ० १ । १ । ५) से गुण का निषेध किया है और कातन्त्र में साक्षात् ही गुणनिषेध का विधान है। । [विशेष वचन ] १. नियमेनात्मनेपदग्रहणमिह सुखार्थमेव स्यात् (दु० टी०; बि० टी० ) । [रूपसिद्धि] १. दुग्धे । दुह् + अन्लुक् + ते । 'दुह प्रपूरणे' (२ । ६१) धातु के वर्तमानाविभक्तिसंज्ञक प्रथमपुरुष-आत्मनेपद 'ते' प्रत्यय, अन् विकरण, उसका लुक्, ह को ग् तथा त् को धू आदेश । २. स्तुते। स्तु + अन्लुक् + ते। 'ष्टुञ् स्तुतौ' (२ । ६५) धातु से आत्मनेपदसंज्ञक 'ते' प्रत्यय, अन् विकरण तथा उसका लुक् । ३. चिनुते । चि + नु + ते । 'चिञ् चयने' (४।५) धातु से 'ते' प्रत्यय तथा “नुः ष्वादेः” (३। २। ३४) से 'नु' विकरण । ४. कुरुते । कृ + उ + ते । 'डुकृञ् करणे' (७। ७) धातु से वर्तमानासंज्ञक आत्मनेपद प्रथमपुरुष एकवचन 'ते' प्रत्यय, "तनादेरुः " ( ३ । २ । ३७) से उ विकरण, "उरोष्ठ्योपधस्य च " (३ । ५ । ४३) से ऋ को उर् आदेश ।। ६५० । ६५१. द्वित्वबहुत्वयोश्च परस्मै [३।५।१९] - - [ सूत्रार्थ] पञ्चमी विभक्ति में उत्तमपुरुष को छोड़कर सार्वधातुकसंज्ञक परस्मैपद द्विवचन तथा बहुवचन के परे रहते सभी धातुओं तथा विकरणों को गुण नहीं होता है ।। ६५१ । [दु० वृ०] सर्वेषां धातूनां विकरणानां च सार्वधातुके पञ्चम्युत्तमवर्जिते द्वित्वबहुत्वयोश्च परस्मैपदे गुणो न भवति। दुग्ध:, दुहन्ति । स्तुतः, स्तुवन्ति । कुरुतः कुर्वन्ति । चिनुतः चिन्वन्ति। द्वित्वबहुत्वयोरिति किम् ? दोग्धि, स्तौति, चिनोति, करोति । अनुत्तमे पञ्चम्या इति किम् ? दोहाव, दोहाम । चिनवाव, चिनवाम ।। ६५१ ।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy