SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १२० कातन्त्रव्याकरणम् प्रकृत सूत्र से 'ई' आगम, 'ऋ' को 'र' आदेश, 'स्वस्रीय' की धातुसंज्ञा, वर्तमानासंज्ञक 'ति' प्रत्यय तथा अन्–विकरण। ___४. दुहित्रीयते। दुहितृ + आयि + ते। दुहितेवाचरति। 'दुहितृ' शब्द से “कर्तुरायि: सलोपश्च' (३। २। ८) से 'आयि' प्रत्यय, प्रकृत सूत्र से ईकारागम, ऋ को र, “नामिव्यञ्जनान्तादायेरादेः'' (३। ६। ४२) से 'आयि' प्रत्यय के आदि में विद्यमान आकार का लोप, ‘दुहित्रीय' की धातुसंज्ञा, वर्तमानासंज्ञक 'ते' प्रत्यय तथा अन्– विकरण ।। ६११। ६१२. इरन्यगुणे [३।४७२] [सूत्रार्थ ऋदन्त धातु के अन्त में इकारागम होता है अगुण अन्–विकरण के परे रहते।। ६१२। [दु० वृ०] ऋदन्तस्यानि विकरणेऽगुणे इकारोऽन्तो भवति। आद्रियते, आध्रियते। ऋत इति किम् ? किरति, गिरति। अगुण इति किम् ? स्मरति। 'आदेशाद् आगमो विधिर्बलवान्' (हेम० परि० ५०) इति।। ६१२ । [दु० टी०] इर। पुनरिकारग्रहणमुत्तरत्र दीर्घनिवृत्त्यर्थम् इह क्रियमाणमपि कथमियादेशं न बाधते ? नैवम्, दीर्घ ह्यनुवर्तमाने दीर्घत्वबलादियादेशा बाध्यते. अन्यथा ह्रस्व एवात्र कृतः स्यादिति मन्यते। 'दृङ् आदरे, धृङ् अवस्थाने, कृ विक्षेपे, गृ निगरणे' (५ । ११२, ११३: ५ ।२१, २२), शब्दान्तरस्य विधि: प्राप्नुवन्नित्यो गुणः इति मन्यमान आहअगुण इत्यादि। अथ 'आगमादेशयोरागमो विधिर्बलवान्' (हेमः परि० ५०) इति, तथापि मन्दमतिबोधनार्थम्- गुणग्रहणमिति।। ६१२ ! [वि० प०] इर० । 'दृङ् आदरे, धृञ् अवस्थाने' (८ | ११०.११३) तुदादित्वादनोऽगणत्वम् । इकारोऽन्तोऽवयव इति धातग्रहणेन ग्रहणादियादेशो भवतिः अथ किमर्थोऽगणग्रहणं स्मरतीत्यादौ गुणिनि अन्तरङ्गत्वाद् गुणे कृते ऋटन्ता न भवति कः पुनऋकारागम: ? सत्यम्। 'आगमादेशयोरागमविधिर्बलवान्' (हेमः परिः २) इति गुणं बाधित्वा इकारागमो भवति, अतोऽगुणग्रहणमिति ।। ६१२। [समीक्षा] 'आद्रियते. आध्रियते' इत्यादि शब्दरूपों के सिद्धयर्थ 'दृ' आदि ऋकारान्त धातु के अनन्तर इकार की आवश्यकता होती है, इसकी पूर्ति कातन्त्रकार ने इकारागम (ऋ को र) से की है, परन्तु पाणिनि ने अन्तवर्ती ऋकार को 'रिट' आदेश करके लायव प्रदर्शित किया है। उनका सूत्र है - "रिङ् शयलिङ्घ' (अ० १८१२८ ) !
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy