SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद: ४. फेलिथ। फल + थल्। ‘फल निष्पत्तौ, जि फला विशरणे' (११७६, १६५) धातु से परोक्षाविभक्तिसंज्ञक मध्यमपुरुष-एकवचन 'थल्' प्रत्यय, इडागम तथा अन्य प्रक्रिया पूर्ववत्। ५. भेजतुः। भज् + अतुस्। ‘भज श्रिञ् सेवायाम्' (१।६०४) धातु से परोक्षाविभक्तिसंज्ञक प्रथमपुरुष-द्विवचन 'अतुस्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्। ६. भेजिथ। भज् + इट् + थल्। 'भज श्रिञ् सेवायाम्' (१६०४) धातु से परोक्षाविभक्तिसंज्ञक मध्यमपुरुष–एकवचन 'थल्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्। ७. वेपे। त्रप् + ए। 'त्रपूष् लज्जायाम्' (१।३८३) धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद-प्रथमपुरुष-एकवचन 'ए' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्। ८.पाते। त्रप् + आते। 'त्रपूष् लज्जायाम्' (१ । ३८३) धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद-प्रथमपुरुष-द्विवचन 'आते' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्। ९. वेपिरे। त्रप + इरे। 'त्रपूष् लज्जायाम्' (१ । ३८३) धातु से परोक्षासंज्ञक 'इरे' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्। १०. श्रेथतुः। श्रन्थ् + अतुस्। 'श्रन्थ सन्दर्भे' (९। २७६) धातु से परोक्षासंज्ञक 'अतुस्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्। ११. ग्रेथतुः। ग्रन्थ् + अतुस्। 'ग्रन्थ सन्दर्भे' (९। २७६) धात् से परोक्षासंज्ञक 'अतुस' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्। १२. देभतुः। दन्भ् + अतुस्। ‘दन्भ् दम्भे' (४।१९) धातु से परोक्षासंज्ञक अतुस् प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ५९२। ५९३. न शस–दद-वादि-गुणिनाम् [३।४।५३] [सूत्रार्थ] अगुण परोक्षासंज्ञक सेट् थल् प्रत्यय के परे रहते शस्, दद्, वकारादि तथा गुणी धातुओं को एत्व एवं अभ्यासलोप नहीं होता है।। ५९३ । [दु० वृ०] शसेर्ददेवकारादीनां गुणिनां च धातूनामेत्त्वमभ्यासलोपश्च न भवति अगुणे परोक्षायां थलि च सेटि परतः। विशशसतुः। विशशसिथ, दददे, दददाते, दददिरे, ववमतुः, ववमिथ, विशशरतुः, विशशरिथ, निनयिथ ।। ५९३। [दु० टी०] न शस्। 'शस गतौ, दद दाने' (१।२४०, ३०५), वकार एवादिर्येषाम्, गुणो विद्यते येषामिति। 'टु वम उगिरणे, शृ हिंसायाम्, णीञ् प्रापणे' (१ । ५५७; ८।१५; १। ६००)। न च गुणेऽकारस्य लाक्षणिकत्वम्, किन्तर्हि गुणस्यैव। गणानामिति केचित पठन्ति। गुणशब्देनाभिनिर्वृत्तस्यारित्यस्यैकारस्य ओकारस्य च योऽकारस्तस्य प्रतिषेध इति ।। ५९३।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy