SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् प्रयोग परवर्ती पुरुष के अनुसार प्रवृत्त होगा । जैसे – ‘स च त्वं च अहं पचामः' । यहाँ प्रथमपुरुष का 'सः' पद, मध्यमपुरुष का 'त्वम्' पद तथा उत्तम पुरुष का 'अहम्' पद प्रयुक्त है, तीनों का ही पाकक्रिया की प्रवृत्ति से सम्बन्ध है, ऐसी स्थिति में क्रियापद का प्रयोग किस पुरुष के अनुसार हो इस विचारणा पर यह निर्णय दिया गया है । तदनुसार 'सः' के अनुसार 'पचन्ति' तथा 'त्वम्' के अनुसार ‘पचथ' क्रियापद का प्रयोग साधु नहीं माना जाता, बल्कि 'अहम्' के अनुसार उत्तमपुरुष बहुवचन की क्रिया ‘पचामः' ही साधु होती है । ‘स च त्वं च' के प्रयोग में 'पचथः' क्रियापद समीचीन होगा। [विशेष वचन] १. वचनमतन्त्रम् (दु० वृ०)। २. अप्रवृत्तौ पर्याये वा प्राप्ते परिभाषेयम् (दु० वृ०)। ३. जातौ पदार्थे सकृल्लक्ष्ये लक्षणस्य चरितार्थत्वाद् द्रव्ये तु पदार्थे व्यक्तिभेदाच्छास्त्रभेदः इति व्यक्त्यन्तरशास्त्रयोरकृतार्थत्वात् पर्यायप्रसङ्गः (दु० टी०)। ४. सूत्रे लिङ्गं संख्या कालश्चातन्त्राणीति तेन पुरुषाणामिति यद् बहुवचनं तदतन्त्रमप्रधानम् । अतो द्वयोरपि पुरुषयोर्मध्ये यः परः सोऽपि भवतीत्यर्थः (वि० प०)। ५. इह हि पदार्थद्वयं जातिय॑क्तिश्च, तत्र जातौ पदार्थे एकमेवेदं लक्षणमिति सकृल्लक्ष्ये लक्षणस्य चरितार्थत्वात् । ....... व्यक्तौ पदार्थे तु प्रतिलक्ष्ये लक्षणानि भिद्यन्ते इति युगपद्वचने सर्वेषामेव प्रवृत्तिः स्यात् (वि० प०)। ६. एतत्परिभाषाकरणादेवानुमीयते एतल्लक्ष्यं प्रति नाम्नि प्रयुज्यमान इत्यादिसूत्रद्वयमाचार्येण नारब्धमिति न्यासः (क० च०)। ७. प्रतिपत्तिरियं गरीयसीति (क० च०) ।। ४२०। ४२१. नाम्नि प्रयुज्यमानेऽपि प्रथमः [३।१।५] [सूत्रार्थ] युष्मद्-अस्मद् से भिन्न स्याद्यन्त पद (= नाम) के प्रयुक्त होने अथवा प्रयुक्त न होने पर भी प्रथम पुरुष का प्रयोग होता है ||४२१। [दु० वृ०] नाम्नि प्रयुज्यमानेऽप्रयुज्यमानेऽपि प्रथमः पुरुषो भवति । सः पचति, तौ पचतः, ते पचन्ति । स पचते, तौ पचेते, ते पचन्ते । एवं पच्यते घटः, पच्येते
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy