SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ १०२. १७५ ४८ परिशिष्टम्-३ ४८९ ९८. प्रवृत्तोपरतश्चैव वृत्ताविरत एव च। नित्यप्रवृत्त: सामीप्यो वर्तमानश्चतुर्विधः।। ६७, ७० प्रत्ययविभागजनिता प्रकर्षसंयोगसत्त्ववचनैश्च। यस्मात् पूरयतेऽर्थान् प्रत्यय उक्तस्ततस्तस्मात् ।। (ना० शा० १४। २८) १२५ १००. प्रप्रपूज्य महादेवं संसंयम्य मनः सदा। उपोपहाय संसर्गमदुद्गतः स तापसः।। ३००, ३०४ प्रियामुखं किम्पुरुषश्चुचुम्बे।। २९३ प्रेषणाध्येषणे कुर्वंस्तत्समर्थानि वाऽऽचरन्। कतैव विहितां शास्त्रे हेतुसंज्ञां प्रपद्यते।। (वा० प० ३।७। १२५) १०३. 'फलव्यापारयोर्धातुः।। (ना० पु० ५२। ८८) १०४. भद्रं भद्रं वितर भगवन् ! भूयसे मङ्गलाय।। (मालतीमावम्) ७ १०५. भाषते राघवस्तदा।। ६७, ८२-८३ १०६. भीमो भयानके रुद्रे पाण्डवे च नृपान्तरे।। (मेदिनीकोशः) ११ १०७. भुवोऽस्तिजातस्य तु बाधनाय न स्यात् कथं वा भवति प्रयोगः। असंभवो वैकरणो भुवोऽस्तेर्बाधाद्वयोर्वेकरणोऽस्ति यत्र।। (पण्डितवार्तिकम्) ३७२ १०८. भूतः पञ्चविधः प्रोक्तो भविष्यंश्च चतुर्विधः। वर्तमानो द्विधाख्यात इत्येकादशकल्पना।। (वा० प० ३।९। ३८) १०९. भूते भव्ये वर्तमाने भावे कर्तरि कर्मणि। प्रयोजके गुणे योग्ये धातुभ्यः स्युः क्विबादयः ।। (काश० धा० व्या०, सू० ४५) १२५ ११०. भूवाद्या धातवो ज्ञेयाः परस्मैपदिनः स्मृताः ।। (ना० पु० ५३। १९) ४८ ७५ फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः। फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्।। (वै० भू० सा०, धात्वर्थ० का० २)।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy