SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ४८८ कातचव्याकरणम् - ८५. ८२. धातौ साधने दिशि पुरुष चिति तदाख्यातम्। धातुभ्यः स्युः क्विबादयः।। (काश० धा० व्या०, सू० १, ४५) ४७ ८३. धात्वङ्गभावादिह चेन्न चान्तो विशेषणं स्यात् क्वन्सोश्च सङ्गे। संयोगसत्त्वेन भवेन्नकार आश्वान् मुखं केवलमेव दोषः।। वार्तिकम्)। ३६६ ८४. न चाश्वो गर्दभत्यपि।। न चोपलेभे वणिजां पणायाः।। (भट्टिकाव्यम्) ८६.. न बालतां हन्तुमनाश्चिकित्सते।। ... (मुरारिप्रयोगः) ..... १३५ ८७. न श्रद्दधे भवांस्तत्र वृषलं याजयिष्यति। अस्ति स विद्यते नाम. वृषलं याजयिष्यति।। .............--- निपातनस्येष्टतया ब्रवीति शब्दो द्वितोक्तेः सुजयन्तु वारम्। अध्याहृतौ तेन सुचोऽप्रयोगः स्वाभाविकी शक्तिरुदीरित्म-वा।। - ...... - .. (पण्डितवार्त्तिकम्) - ३०५ ८९.. निरुक्ता . प्रकृतिर्द्वधा - नामधातुप्रभेदतः। यो यत्स्वार्थस्योत्तरस्थतृजथे बोधनक्षम:।।: : . -: (श० श० प्र०, का०.१४): ४८ ९०९६ नैवमन्वर्थसंज्ञायाः प्रायो वृत्तिर्न दृश्यते। अतो न पाणिने: सूत्रं सम्मतं शर्वक्वर्मणः।। - २८२९१. पतितं वेत्स्यसि क्षितौ (वामनः) , ३० ९२ : पत्रेण हंसाः पटुभिर्निनादैः प्रबोधयन्ते मृगराजकन्याः।। ९३. पप्साविति प्रत्युदहारि वृत्तौ तच्छिंट्परस्यैव विखण्डनेन। भूते बहुव्रीहिसमासके तु स्यात् सिद्धिरस्येति वदन् विनिन्द्यः।। ___.. (कारिका) - ३४५. ९४. परस्मे पद्यते यस्मात् तत् परस्मैपद स्मृतम्। ................ आत्मने पद्यते यस्मात् तदेवात्रात्मनेपदम्।। ९५. पर्यायता नास्त्यभिधेयमात्रे सा वस्तुसत्ता विहितैव यस्मात्। ......... .. एकार्थतायामपि युष्मदर्थे भवान् करोतीति न मध्यम: स्यात्।। ३० । ६६. पृथिव्यादिषु भूतं स्याद् भूतः कालपिशाचयोः।। ६३ । ९७. पृथु मृदुं दृढं चैव कृशं च भृशमेव च। . SERE... परिपूर्व वृढं चैव षडेतान् रविधौ स्मरेत् ।। १८७ २८३ T1
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy