SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २०२ कातन्त्रव्याकरणम् ९. चोरयति । चुर् + इन् = चोरि + अन् + ति । १०. पापच्यते । पुनः पुनरतिशयेन वा पचति । पच् + य + ते । ११. गोपायति । गुप् + आय + अन् + ति । १२. ऋतीयते । ऋत + ईयङ् = ऋतीय + अन् + ते । १३. कामयते | कम् + णिङ् कामि + अन् + ते । पूर्ववत् प्रक्रिया || ४६६ | ४६७. चकास् - कास् - प्रत्ययान्तेभ्य आम् परोक्षायाम् [ ३।२।१७ ] [ सूत्रार्थ] चकास्, कास् तथा प्रत्ययान्त धातु से परवर्ती आम् होता है परोक्षासंज्ञक विभक्ति के परे रहने पर || ४६७ | [दु० वृ०] चकास् - कास् - प्रत्ययान्तेभ्यः आम् परो भवति परोक्षायां परभूतायाम् | चकासाञ्चकार, कासाञ्चक्रे, लोलूयाञ्चक्रे, चिकीर्षाञ्चकार । चकास्ग्रहणमनेकस्वरोपलक्षणम् । तेन दरिद्राञ्चकार, चुलुम्पाञ्चकार । प्रत्ययान्तग्रहणमेकस्वरार्थमपीति मतम् । तेन स्वमिवाचचार स्वाञ्चकार ||४६७ ॥ [दु० टी० ] चकास्० | काराग्रहणे चकासस्तदन्तविधिना न सिध्यतीति 'अर्थवद्ग्रहणे नानर्थकस्य' (का० परि० ४ ) इति चकासग्रहणम् । तच्चानेकस्वरोपलक्षणमित्याह - चकास् इत्यादि । चुलुम्पिरयमगणपरिपठितो धातुरेव क्रियाभावत्वात् । मतान्तरमिति । अन्ये पुनः प्रत्ययान्तग्रहणं नाद्रियन्ते । नैवम्, प्रत्ययान्तादेकस्वरादामा भवितव्यमिति । अन्तग्रहणं सुखप्रतिपत्त्यर्थम् ||४६७ || [वि० प० ] ततः J चकास्० | चकासाञ्चकारेति । चकासृ दीप्तौ ततोऽट्, मध्ये आम्, कृञनुप्रयोगः, तस्य परोक्षायां द्विर्वचनम्, “अस्योपधायाः " ( ३ | ६ |५) इत्यादिना वृद्धिः । कासाञ्चक्रे इति । कासृ भासृ दीप्तौ । कासृ शब्दकुत्सायाम्, अन्त्रात्मनेपदमेव, “रम् ऋवर्णः” (१।२।१० ) इति रत्वम् । प्रत्ययान्तमुदाहरति- लोलूयाञ्चक्रे, चिकीर्षाञ्चकार इति । संश्चेक्रीयितयोः “ अस्य च लोपः " ( ३ | ६ |४९) । सत्यपि तदन्तत्वे कासूग्रहणेन चकास्ग्रहणं न स्यात्, एकदेशस्यानर्थकत्वादिति चकास्ग्रहणं तच्चोपलक्षणमित्याह - चकास इत्यादि । दरिद्राञ्चकारेति । 'दरिद्रा दुर्गतौ ' (२।३७), 'दरिद्रातेरसार्वधातुके” (३ | ६ । ३४) इत्याकारलोपः । चुलुम्पिरयमगणपरिपठितोऽपि "6
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy