SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २०१ तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः सन्क्यचकाम्यच्क्यङ्ग्यषोऽथाचारक्विन् णिज्यङौ तथा । यगाय ईयङ् णिङ् चेति द्वादशामी सनादयः ।। (द्र०, सि० कौ० - त० बो०, भ्वादिप्र०, ३!१।३२) । शर्ववर्मा ने ‘सन - यिन् - काम्य -आयि - इन् – य - आय' इन सात प्रत्ययों को मूलतः पढ़ा है । इनके अतिरिक्त 'ईयङ्-णिङ्' ये दो प्रत्यय दुर्गसिंह आदि के अनुसार मान्य हैं। [विशेष वचन] १. धातुत्वाद् धातुकार्यमशुद्धक्रियत्वाद् वचनम् । इतरेषां गणेऽप्रसिद्धत्वात् सुखार्थम् । (दु० वृ०) २. एवमपि क्रियाभावानामनुक्रान्तानां गुपादीनामेव धातुसंज्ञा स्यात् । कश्चिदादेशं वर्णयति ‘सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः' इति न्यायाद् इषेः करोतेश्च प्रसङ्गे चिकीर्षाशब्द आदेशो वा सनाद्यन्ता धातुवद् भवन्तीति (दु० टी०) । ३. ननु क्रियाभावो हि धातुः, ततो गणेऽप्रसिद्धिः कोपयोगिनीत्याह - सुखार्थमिति । प्रायेण गणपठितानामेव धातुत्वं मन्दधियः पश्यन्तोऽन्येषां न मन्येरन्निति भावः (वि० प०)। ४. पूर्ववत् रानन्तादित्यादिवचनाल्लाक्षणिकस्यापि धातुत्वमिति न दोषः (क० च०)। [रूपसिद्धि] १. जुगुप्सते । गुप् + सन् + ते । 'गुपू रक्षणे' (१।१३२) धातु से सन् प्रत्यय, द्वित्वादि, प्रकृत सूत्र द्वारा 'जुगुप्स' की धातुसंज्ञा, वर्तमानासंज्ञक ते-प्रत्यय तथा अन् विकरण । २-३. मामांसते । मान + सन् + ते । चिकीर्षति | कृ + सन् + ति । पूर्ववत् प्रक्रिया । ४. पुत्रीयति । 'पुत्रमात्मनः इच्छति । पुत्र + यिन् + अन् + ति | ५. पुत्रकाम्यति । पुत्रमिच्छति । पुत्र + काम्य + अन् + ति । ६. श्येनायते । श्येन इवाचरति । श्येन + आयि + अन् + ते । ७. उपवीणयति । वीणया उपगायति । उपवीणा + इन् + अन् + ति । ८. कारयति । कुर्वन्तं प्रेरयति । कृ + इन् = कारि + अन् + ति ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy