________________
कातन्त्रव्याकरणमा
___९. रोमन्थायते गौरिति । यदभ्यवहृतं तत् पुनराकृष्य चर्वयतीत्यर्थः । हनुचलन एवेति हनुर्वदनैकदेशस्तस्य चलन एव भवति । इह न स्यात् – 'कीटो रोमन्थं वर्तयति' इत्युद्गीर्य बहिस्त्यक्तमवगीर्णं वा पृष्ठान्तेन निर्गतं रोमन्थाख्यं द्रव्यं वर्तयति, गुटिकां करोतीत्यर्थः । तेनात्र हनुचलनं न विद्यते पूर्वत्र तु विद्यते एव चर्वणस्य हनुचलनार्थकत्वाद् इति । तेन 'रोमन्थं वर्तयति हनुचलने' इति सूत्रं न वक्तव्यम् (वि० प०)।
१०. विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात् (क० च०)।
११. आकारकरणात् क्वचिद् व्यञ्जनान्तादपि आकारश्रुतिर्भवति । यथा 'शरदायते, प्रावृपायते' इति वररुचिः । न च व्यञ्जनान्ताद् आप्रत्ययेऽपि शास्त्रकारस्येष्टत्वात् तत् सिद्धमिति वाच्यम् । तस्य पाक्षिकत्वेन तदभावपक्षेऽनिष्टं स्यात् । वस्तुतस्तु विचित्रार्थ एवाकारः, अत एव पाणिनितन्त्रे न दृश्यते (क० च०)।
१२. पञ्जी - अन्वाचयशिष्टेति | व्याख्यानादन्वाचयशिष्टोऽयं चकारः इति रक्षितः, व्याप्तिन्यायादित्यन्ये, नामिव्यञ्जनान्तादिति महान्तः (क० च०)।
[रूपसिद्धि]
१. श्येनायते । श्येन इवाचरति । श्येन + आयि + ते । 'आचरति' अर्थ में उपमानवाची 'श्येन' शब्द से प्रकृत सूत्र द्वारा आयि प्रत्यय, 'इ' अनुबन्ध का प्रयोगाभाव, समास, विभक्तिलोप, “समानः सवर्णे दीर्धीभवति परश्च लोपम्" (11२११) से नकारोत्तरवर्ती अकार को दीर्घपरवर्ती आकार का लोप, "ते धातवः" (३।२।१६) से 'श्येनाय' की धातुसंज्ञा, "आय्यन्ताच्च" (३।२।४४) से प्रथम पुरुष-एकवचन (वर्तमाना) ते विभक्ति, "अन् विकरणः कर्तरि" (३।२।३२) से अन् विकरण तथा न अनुबन्ध का प्रयोगाभाव ।
२. सारसायते । सारस इवाचरति । सारस + आयि + ते । पूर्ववत् प्रक्रिया ।
३-५. ओजायते । ओज इवाचरति । ओजस् + आयि + ते | अप्सरायते । अप्सरा इवाचरति । अप्सरस् + आयि + ते । पयायते - पयस्यते । पय इवाचरति । पयम + आयि + तं । 'आचरति' अर्थ में प्रकृत सूत्र द्वारा आयि प्रत्यय तथा सलोप । पयस शब्द से सलोप वैकल्पिक एवं विभक्ति कार्य । सलोपाभाव पक्ष में ‘पयस्यते'
रूप।
६. गर्दभति । गर्दभ इवाचति ! गर्दभ + आयि + ति । प्रकृत सूत्र द्वारा आयिप्रत्यय तथा उ