SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः १६५ [ समीक्षा ] ' श्येन इवाचरति, पुष्करमिवाचरति, अप्सरा इवाचरति' इत्यादि विग्रह में 'श्येनायते - पुष्करायते - अप्सरायते' आदि शब्दों के साधनार्थ कातन्त्रकार ने आयि प्रत्यय - सलोप तथा पाणिनि ने क्यङ् प्रत्यय - सलोप का विधान किया है । पाणिनि का सूत्र है - "कर्तुः क्यङ् सलोपश्च " ( अ० ३।१।११ ) । ' श्येनायते - अप्सरायते' आदि प्रयोगों में 'य' से पूर्ववर्ती अकार को पाणिनीय व्याकरण में दीर्घ आदेश करना पड़ता है । कातन्त्रकार ने प्रत्यय में ही दीर्घ आकार को पढ़ा है, लेकिन प्रक्रिया के अनुसार यहाँ भी दीर्घ तो करना ही पड़ता है। अतः उभयत्र समानता ही है । व्याख्याकारों ने भाषावृत्तिकार - रक्षित - पाणिनि आदि आचार्यों के विविध मत दिखाए हैं । कलापचन्द्रकार ने पाणिनिसम्मत जो कण्ड्वादिपाठ प्रस्तुत किया है, मूलपाठ से पर्याप्त भिन्न होने के कारण समीक्षणीय है । वह [ विशेष वचन ] १. ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया । आयिलोपश्च विज्ञेयो न चाश्वो गर्दभत्यपि || ( दु० वृ० ) | २. एतत् सर्वं वाशब्देन बहुलार्थेन वा सिद्धम् || (दु० वृ० ) | ३. अन्वाचयशिष्टोऽयं चकारः । यस्मादनपेक्ष्य आयिर्विधीयते सलोपस्त्वायिमपेक्षते । चार्थयोगात् सलोपे कर्तव्ये, अर्थात् कर्तुरिति षष्ठी तत्सान्तत्वेन विशिष्यते । श्येनस्य कर्तुर्यदाचरणं तद्वत् काकस्यानुतिष्ठतः श्येनायते इति प्रसिद्धिः (दु० टी०) । ४. अथ प्रकृतिविपरीतो यदर्थात्मा सम्पद्यते व्यवस्थितस्यैव गुणान्तरसम्बन्धात् स परिणामोऽभूततद्भाव उच्यते (दु० टी० ) । ५. परस्य क्रमणमपि प्रवर्तनमेव न पादविहरणम् । कष्टाय तपसे क्रामतीति प्रथमान्ततैव न घटते इति भावः । (दु० टी० ) । ६. उपपदविभक्तेः कारकविभक्तिर्बलीयसीति कारकनिमित्ता हि विभक्तयोऽन्तरङ्गाः, उपपदनिमित्तास्तु पदान्तरापेक्षणाद् बहिरङ्गाः (दु० टी० ) । ७. सलोपश्चेति चकारस्यान्वाचयशिष्टत्वात् तदभावेऽप्यायिरिति दर्शयति - श्येनायते इति (वि० प० ) । ८. एते च स्वभावादन्तर्भूतोपमानोपमेयभावा इत्यर्थोऽपि न भिद्यते (वि० प० ) ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy