SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् ७. साध्यसाधनभावस्येष्टत्वात् (दु० टी० ३ | २|७) । [उच्चारणार्थम् ४] ८. इकारः (यिन्प्रत्ययस्य) उच्चारणार्थः (दु० टी० ३ । २ । ७) । ९. सिच इकार उच्चारणार्थः (दु० टी० ३।२।२४)। १०. ‘ज’ इत्यकार उच्चारणार्थः (दु० टी० ३।३।१२) । ११. (अतः) तकार उच्चारणार्थः इति (दु० टी० ३।३।३१)। [ उत्तरार्थम् - ६] १२. एतच्चोत्तरार्थम् (दु० टी० ३|१/५) | १३. तथा च टीकायामप्येतच्चोत्तरार्थमित्युक्तम् (क० च० ३।१।५) । १४. तर्हि परग्रहणमुत्तरार्थम् (क० च० ३ |२| ३६) । १५. ‘इण ईः' इति सिद्धे दीर्घग्रहणमुत्तरार्थम्, परोक्षायामेवेणोऽभ्यासस्य सम्भवात् परोक्षाग्रहणमप्युत्तरार्थमेव (दु० टी० ३।३।१७) । १६. ‘तस्य नोऽन्तः’ इत्यास्ताम्, किमिह एादिरित्यनेन ? सत्यम्, उत्तरार्थम् (दु० टी० ३ | ३|१९) । १७. परग्रहणमुत्तरार्थं क्रियमाणमिहापि सुखप्रतिपत्त्यर्थं भवति (दु० टी० ३ | ३ | ३५) । [ उभयसंज्ञानिरासार्थम् - १] १८. अन्ये तु युगपद् उभयसंज्ञानिरासार्थमित्याहुः (क० च० ३।१।२८) । [कटाक्षार्थम् १] · १९. अत्रापि परमते सूत्राभावात् कटाक्षार्थमेवेति बोध्यम् (क० च० ३ । १ । १७) । [गौरवनिरासार्थम् - १] २०. अदाबिति बकारान्तं पठति तदा प्रतिपठितगौरवनिरासार्थमेव भवति (दु० टी० ३|१|८) [द्विर्वचनार्थम् २] · २१. अकारोच्चारणं किम् ? "स्वरादेर्द्वितीयस्य” (३ । ३ । २) इति द्विर्वचनार्थम् (दु० वृ० ३।२।२) । २२. एकस्वरस्येति बहुव्रीहिः किम् ? व्यञ्जनेन सह द्विर्वचनार्थम् (दु० वृ० ३।३।१)। [निमित्तार्थम् १] - २३. चकारस्तु निमित्तार्थ : (दु० टी० ३।२।१२)।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy