________________
भूमिका
७
६. यदा तु भूतभविष्यद्विवक्षा, तदा यथायथं प्रत्यया भवन्त्येव (वि० प०
३।१।१६)।
७. यस्माद् विवक्षा गरीयसीत्याह - सुखार्थमेवेदमिति (दु० टी० ३।१।२१) । ८. लोकेष्वेवं विवक्षास्तीत्याह - सुखार्थमित्यादि । क्रियासमुच्चयेऽपि
विवक्षया विभाषयेत्यर्थः (वि० प० ३।१।२१)।
९. अथ विवक्षा गरीयसीत्याह - अथवेति (क० च० ३।१।२३)। १०. यथा वाक्यं तथेदं विवक्षयेति मतम् (दु० वृ० ३।२।४) । ११. तस्याप्यस्थिचर्मावशेषतया मर्तुमिच्छतीति लोके विवक्षादर्शनात् (वि० प०
३।२।४)।
१२.
'आचारार्थ
विवक्षायाम् आयिप्रत्ययः (वि० प० ३।२।८ ) ।
१३. तथा हेत्वर्थविवक्षायामेव हन्तेरिन्नित्यर्थः (वि० प० ३।२।१० ) । १४. किन्तर्हि स्वयमेव एतदात्मानमभिनिर्वर्तयतीति विवक्षा (वि० प० ३।२।४२)।
१५. कर्मभूतस्य साधनस्य कर्तृत्वविवक्षायां सत्यां कर्मत्वमपनीय कर्तृत्वं विवक्ष्यते (क० च० ३।२।४१ ) ।
१६. इनन्तात् परस्मैपदस्यैव विवक्षा - 'आस्ते माणवकः, आसयति माणवकम्’ (दु० टी० ३।२।१७) ।
१७. एष्वपि कर्तुः फलवद्विवक्षा ( वि० प० ३।२।१७)।
९. बहूनि कार्याणि व्याख्याकारैः सुखावबोधार्थं प्रतिपत्तिगौरवनिरासार्थं मन्दमतिबोधार्थं बालावबोधार्थं शङ्कानिरासार्थं रूढ्यर्थं मङ्गलाद्यर्थं च समादृतानि । एतेषां क्रमबद्धपरिचयार्थं वर्णानुक्रमेण सम्बद्धवचनानि प्रस्तूयन्ते -
[ अगुणार्थम् - १]
नाश्वो गर्दभतीति नञ्प्रयोगेऽपि विवक्षया भवतीत्यर्थः
१. णकारोऽगुणार्थ : (दु० टी० ३।२।२४) । [ अनुक्तसमुच्चयार्थम् २]
-
२. चकारो ऽनुक्तसमुच्चयार्थः (दु० टी० ३।२।२८) ।
३. “जपादीनां च” ( ३ | ३ | ३२ ) इत्यतश्चकारो मण्डूकप्लुत्या वर्तते सोऽनुक्तसमुच्चयार्थः इति (दु० टी० ३।३।३६)। [ इष्टार्थम् - ३]
४. वाशब्दस्येष्टार्थत्वाद् आयेश्च (दु० वृ० ३।२।८) ।
५. वाशब्दस्येष्टार्थत्वादिति हेतुं वर्णयन्नाह (दु० टी० ३।२।८) ।
६. आम्नायविरुद्धत्वाद् अनिष्टत्वाच्च साहचर्यमिष्टार्थमेव (क० च० ३।२।१८)।