SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ भूमिका ७ ६. यदा तु भूतभविष्यद्विवक्षा, तदा यथायथं प्रत्यया भवन्त्येव (वि० प० ३।१।१६)। ७. यस्माद् विवक्षा गरीयसीत्याह - सुखार्थमेवेदमिति (दु० टी० ३।१।२१) । ८. लोकेष्वेवं विवक्षास्तीत्याह - सुखार्थमित्यादि । क्रियासमुच्चयेऽपि विवक्षया विभाषयेत्यर्थः (वि० प० ३।१।२१)। ९. अथ विवक्षा गरीयसीत्याह - अथवेति (क० च० ३।१।२३)। १०. यथा वाक्यं तथेदं विवक्षयेति मतम् (दु० वृ० ३।२।४) । ११. तस्याप्यस्थिचर्मावशेषतया मर्तुमिच्छतीति लोके विवक्षादर्शनात् (वि० प० ३।२।४)। १२. 'आचारार्थ विवक्षायाम् आयिप्रत्ययः (वि० प० ३।२।८ ) । १३. तथा हेत्वर्थविवक्षायामेव हन्तेरिन्नित्यर्थः (वि० प० ३।२।१० ) । १४. किन्तर्हि स्वयमेव एतदात्मानमभिनिर्वर्तयतीति विवक्षा (वि० प० ३।२।४२)। १५. कर्मभूतस्य साधनस्य कर्तृत्वविवक्षायां सत्यां कर्मत्वमपनीय कर्तृत्वं विवक्ष्यते (क० च० ३।२।४१ ) । १६. इनन्तात् परस्मैपदस्यैव विवक्षा - 'आस्ते माणवकः, आसयति माणवकम्’ (दु० टी० ३।२।१७) । १७. एष्वपि कर्तुः फलवद्विवक्षा ( वि० प० ३।२।१७)। ९. बहूनि कार्याणि व्याख्याकारैः सुखावबोधार्थं प्रतिपत्तिगौरवनिरासार्थं मन्दमतिबोधार्थं बालावबोधार्थं शङ्कानिरासार्थं रूढ्यर्थं मङ्गलाद्यर्थं च समादृतानि । एतेषां क्रमबद्धपरिचयार्थं वर्णानुक्रमेण सम्बद्धवचनानि प्रस्तूयन्ते - [ अगुणार्थम् - १] नाश्वो गर्दभतीति नञ्प्रयोगेऽपि विवक्षया भवतीत्यर्थः १. णकारोऽगुणार्थ : (दु० टी० ३।२।२४) । [ अनुक्तसमुच्चयार्थम् २] - २. चकारो ऽनुक्तसमुच्चयार्थः (दु० टी० ३।२।२८) । ३. “जपादीनां च” ( ३ | ३ | ३२ ) इत्यतश्चकारो मण्डूकप्लुत्या वर्तते सोऽनुक्तसमुच्चयार्थः इति (दु० टी० ३।३।३६)। [ इष्टार्थम् - ३] ४. वाशब्दस्येष्टार्थत्वाद् आयेश्च (दु० वृ० ३।२।८) । ५. वाशब्दस्येष्टार्थत्वादिति हेतुं वर्णयन्नाह (दु० टी० ३।२।८) । ६. आम्नायविरुद्धत्वाद् अनिष्टत्वाच्च साहचर्यमिष्टार्थमेव (क० च० ३।२।१८)।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy