SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् वशेष्यम्" (३।३।९) से न् का लोप, “हनेहेर्घिरुपधालोपे' (२।२।३२) से ह को घ्, “हो जः' (३।३।१२) से ह को ज् तथा उपधावृद्धि । २. कटं चक्रे देवदत्तः । कृ + परोक्षा विभक्ति-ए । 'डु कृञ् करणे' (७।७) धातु से परोक्षाविभक्तिसंज्ञक प्रथमपुरुष – एकवचन ए-प्रत्यय, धातु को द्विर्वचन, अभ्याससंज्ञादि, ककार को चकार तथा ऋकार को रकारादेश ।। ४२९। ४३०. भूतकरणवत्यश्च [३।१।१४] [सूत्रार्थ] अतीत काल में ह्यस्तनी, अद्यतनी तथा क्रियातिपत्तिसंज्ञक विभक्तियाँ होती हैं ।।४३०। [दु० वृ०] भूतः कालः करणं तद् विद्यते यासामिति पारिशेष्याद् ह्यस्तन्यद्यतनीक्रियातिपत्तय एव रूढाः। एता भूतकरणवत्यस्तिस्रो विभक्तयोऽतीते काले भवन्ति । अकरोत्, अकार्षीत्, अकरिष्यत् ।। ४३०।। [दु० टी०] भूत० । भूतः काल: करणमिति । भूतश्चासौ करणं चेति साधकतमत्वात् करणं कारकं भवति । वन्तुरिह संसङ्ग एव प्रक्रियावशात् । भूतकाले करणं व्युत्पादनं वा इतरेतराश्रयदोषोऽप्यत्र न शक्यते वृद्धस्मरणात् । अत आह - रूढा इति । एता एव लोके भूतकरणवतीत्वेन विश्रुता इत्यर्थः । यद्यपि प्रयोगतश्चेति स्मृत्यर्थे भूतानद्यतने भविष्यन्त्यपि दृष्टा, तथापि न तस्यां रूढिरिति अन्वर्थवादोऽयम् ।।४३०। [वि० प०] __ भूत० । भूतशब्दोऽतीते काले वर्तते इत्याह - भूतः कालः करणमिति । भूतश्चासौ करणं चेति । साधकतमत्वाद् भूतः कालः करणं भवति । संसङ्गे वन्तुरयं प्रक्रियावशात् । पारिशेष्यादिति । अन्यासां विभक्तीनां स्वस्मिन् स्वस्मिन् काले विहितत्वादित्यर्थः । ननु भूते विधानमन्तरेण भूतकरणवतीत्वं न सिध्यति भूतकरणवतीत्वमन्तरेण च विधानं न संभवतीति इतरेतराश्रयदोषात् संज्ञाविधानं न स्यादित्याह - रूढा इति । न खल्विदानीं भूतकरणवती संज्ञा विधीयते येनायं प्रसङ्गः, किन्तर्हि भूतकरणवतीत्वेन लोके पूर्वमेव प्रसिद्धा इति विधानं न विरुध्यते । अकरोदिति कृञः, ह्यस्तन्या दिः, तनादेरुः, करोतेरिति गुणः । अकार्षीदिति "सिजपतन्याम्” (३।२।२४) इति सिच्, सिच इतीट् “सिचि परस्मै स्वरान्तानाम्" ०]
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy