SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ६१ तृतीये आख्याताध्याये प्रथमः परस्मैपादः [वि० प०] परोक्षा । 'जघान' इति हन्, अट्, द्विर्वचनम्, हो जः, "अभ्यासाच्च" (३।६।३०) इति घत्वम्, “अस्योपधायाः" (३।६।५) इति दीर्घः । ‘कटं चक्रे' इति । डु कृञ्, परोक्षायां द्विवचनम्, ऋवर्णस्याकारः, कवर्गस्य चवर्गः, रम् ऋवर्ण: ।। ४२९। [क० च०] परोक्षा | ननु परोक्षापि भूतकरणवतीत्वेन निक्षिप्यताम्, किमनेन सूत्रेणेति न देश्यम्, यस्माद् "भूतकरणवत्यश्च" (३।१।१४) इति सूत्रात् पूर्वमिदं सूत्रं विहितं ततो हेतोहस्तने परोक्षे परोक्षाह्यस्तन्योः प्रवृत्तौ परत्वाद् भूतकरणवत्यश्चेत्यनेन ह्यस्तन्येव प्रवर्तते न तु परोक्षा । अथ स्वसंज्ञाबलाद् ह्यस्तन्येव भविष्यति, सूत्रमिदं न क्रियतामिति चेत् ? सत्यम् । अद्यतने परोक्षेऽद्यतन्येव यथा स्यादिति परोक्षे क्रियातिपत्तौ परत्वात् क्रियापत्तिरेव यथा स्यात्, तथात्रापि अन्वर्थबलादेव ह्यस्तन्येव भविष्यतीति चेत् तर्हि क्रियातिपत्तौ परोक्षे परत्वात् क्रियातिपत्तिरेव स्यादतः परोक्षेति वचनमिति हेमकरः । तन्न, भूतकरणवतीत्वेन केवलं ह्यस्तन्यद्यतनीक्रियातिपत्तीनामेव रूढत्वेन परोक्षायां निक्षेप्तुमशक्यत्वात् । स्वसंज्ञाबलादिति यदुक्तं तदप्यनुचितम् । यावता स्वसंज्ञाविशेषपरत्वव्यावर्तकत्वेन परोक्षह्यस्तने परोक्षापि भवितुमर्हतीति न केवलं ह्यस्तनीति । तस्मात् पूर्वापरव्यवहारार्थं परोक्षेति सूत्रं कर्तव्यमिति स्फुट एव सिद्धान्तः इति किं क्रियातिपत्तौ परोक्षे परत्वात् क्रियातिपत्तिरेव यथा स्यादिति परोक्षेति वचनमिति हेमकरप्रलापगवेषणयेति स्थितम् ।।४२९। [समीक्षा] ___ आचार्य शर्ववर्मा ने अतीतकाल में परोक्षा विभक्ति का और पाणिनि ने परोक्ष अर्थ में जो लिट् लकार का विधान किया है, उसमें अर्थतः तो कोई अन्तर नहीं है परन्तु शब्दप्रयोग की दृष्टि से परोक्षा तो अन्वर्थ है, जबकि लिट् का प्रयोग अत्यन्त कृत्रिम । [रूपसिद्धि] १. जघान कंसं किल वासुदेवः । हन् + परोक्षा - प्रथमपुरुष - एकवचन अट् । हन् धातु से परोक्षाविभक्तिसंज्ञक एकवचन में अट् प्रत्यय, "चण्परोक्षाचेक्रीयितसनन्तेषु" (३।३।७) से धातु को द्विर्वचन, अभ्याससंज्ञा "अभ्यासस्यादिळञ्जनम
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy