SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये चतुर्थः कारकपादः ५-६= उपाध्यायादधीते । उपाध्यायाद् आगमयति । नियमपूर्वक विद्याध्ययन कराने वाले ‘उपाध्याय' की अपादानसंज्ञा तथा उसमें पञ्चमी विभक्ति का विधान । ७-९= अधर्माज्जुगुप्सते । अधर्माद् विरमति । धर्मात् प्रमाद्यति। जुगुप्साविराम-प्रमादार्थक धातुओं के प्रयोग में अधर्म तथा धर्म शब्द की अपादानसंज्ञा एवं पञ्चमी विभक्ति का विधान । १०- १६= अध्ययनात् पराजयते । उपाध्यायादन्तर्धत्ते । शृङ्गाच्छरो जायते । हिमवतो गङ्गा प्रभवति | आसनात् प्रेक्षते |प्रासादात् प्रेक्षते ।कुतो भवान् ? पाटलिपुत्रात् । परा-पूर्वक 'जि' धातु के प्रयोग में असोढ अर्थ अध्ययन की, अदर्शन की इच्छा से उपाध्याय की, शर की प्रकृति शृङ्ग की, गङ्गा के प्रथम प्रकाशनस्थान हिमवत् की, प्रेक्षण क्रिया के अधिकरण आसन की, कर्म प्रासाद की तथा प्रश्न के अनुसार पाटलिपुत्र की अपादानसंज्ञा एवं पञ्चमी विभक्ति ।।२९३ । २९४. ईप्सितं च रक्षार्थानाम् [२।४।९] [सूत्रार्थ] रक्षार्थक धातुओं के प्रयोग में ईप्सित तथा अनीप्सित की अपादानसंज्ञा होती है ।।२९४। [दु० वृ०] रक्षार्थानां धातूनां प्रयोगे यदीप्सितमनीप्सितं च तत् कारकम् अपादानसंज्ञ भवति । यवेभ्यो गां रक्षति, यवेभ्यो गां निषेधति, शालिभ्यः शुकान् वारयति, अहिभ्य आत्मानं रक्षति, कूपाद् अन्धं वारयत्यपि । ईप्सिते कर्मसंज्ञां बाधते । अपादानप्रदेशाः "अपादाने पञ्चमी" (२।४।१९) इत्येवमादयः ।।२९४। [दु० टी०] ईप्सितम् । आप्तुम् इष्टम् ईप्सितम् । चकारोऽनुक्तमपि समुच्चिनोति । रक्षणं रक्षा । रक्षवार्थो येषामिति विग्रहः । यवेभ्यो गां रक्षतीत्यादि । रक्षतिरयं गोर्वारणपूर्वकं यवस्य रक्षणमाह -स्वभावादिहेति। एवं 'यवेभ्यो गां निषेधति, शालिभ्यः शुकान् वारयति, अहिभ्य आत्मानं रक्षति' इति । अहीनां वारणपूर्वकम् आत्मनो रक्षणमाह।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy