SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ ५२९ नामचतुष्टयाध्याये षष्ठस्तद्धितपादः ५२९ [क० च०] समासा० । वाशब्दोऽत्र समुच्चयार्थो न विकल्पार्थः, निपातनस्येष्टविषयत्वादिति केचित् । “वा खारी" (२/६/४१-११) इत्यत्र विकल्पकरणादित्यर्थः । क्रियासम्बन्धात् पश्चात् पठितुं युज्यते इत्यपरः । तन्न । (वाच्या) इत्यादौ व्यभिचाराभावात् । 'व्याप्त्यव्याप्त्योर्व्याप्तिरेव ज्यायसी' (कलाप०,पृ० २२२-७७) इत्येके | समुच्चयसिद्धे तत्प्रतिपादे सति न्यूनतादूषणं स्याद् विकल्पः, यदाऽन्यथा प्राप्यते तदा न दीयत इति मुख्यत्वात् समुच्चयः स्यात् । एतस्मिन् पक्षे विकल्पमार्गो विलयगत इत्युपेक्षितः । वाक्यान्तरगतानां समुच्चयः समासान्तगतानामित्यस्य वैयर्थ्यात् । [पुस्तकान्तरे पाठः] समा० | समासस्यान्तः समासान्तस्तं गताःप्राप्ताः | राजन्शब्द आदिर्येषामिति बहुव्रीहिः । समासान्तानामिति सिद्धे गतग्रहणं छन्दोऽर्थम् । अदिति तकार उच्चारणार्थः ।।४०७। [समीक्षा] 'द्वित्राः, उपराजम्, अध्यात्मम्, महाराजः, पञ्चगवम्, उपशरदम्' आदि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने ६५ सूत्रों द्वारा केवल ‘अत्' प्रत्यय किया है, जबकि पाणिनि ने 'डच्, अ, अच्, टच्, षच्, ष, अप्' ये सात प्रत्यय समासान्त के अधिकार में किए हैं। इसके अतिरिक्त भी पाणिनि ने इस अधिकार में 'असिच्, अनिच्, इच्, इत्, कप्' ये पाँच प्रत्यय, 'जु, अनङ्, निङ्, दत्' ये चार आदेश तथा ‘पाद, ककुद, काकुद' शब्दों में अन्तलोप का विधान किया है। इस प्रकार पाणिनि के समासान्त-अधिकार में ९३ सूत्र, १२ प्रत्यय, ४ आदेश एवं ३ शब्दों में अन्तलोप विद्यमान है – “समासान्ताः- निष्प्रवाणिश्च" (अ०५/४/६८-१६०) । फलतः विस्तृत निर्देश होने पर भी गौरवरूप अपकर्ष तो कहा ही जाएगा । [विशेष वचन] १. अवयवावयवोऽपि समासस्यावयवः (दु० वृ०)। २. राजादयस्तावदवयवाः समासस्यारम्भकत्वात् तदवयवोऽपि वचनाद् भवन् अयमव्यवधायक एव । यथा लोके देवदत्तस्यावयवान्तर्भूता व्रणकिणादयो देवदत्तग्रहणेन गृह्यन्ते इति भावः (दु० टी०, वि० प०)।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy