SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् [समीक्षा] काल अर्थ में सप्तम्यन्त तद् शब्द से 'तदा, तदानीम्' शब्दों की सिद्धि के लिए दोनों ही व्याकरणों में दा और दानीम् प्रत्यय किए गए हैं । पाणिनि का सूत्र है - "दानीं च, तदो दा च" (अ०५/३/१८,१९)। अतः उभयत्र साम्य है। [रूपसिद्धि] १. तदा । तस्मिन् काले । तद् +ङि +दा +सि । प्रकृत सूत्र से दा प्रत्यय, "त्यदादीनाम विभक्तौ” (२/३/२९) से द् को अ, “अकारे लोपम्” (२/१/१७) से पूर्ववर्ती अकार का लोप, लिङ्ग संज्ञा, सिप्रत्यय तथा उसका लोप । २. तदानीम् । तस्मिन् काले । तद् +ङि+दानीम् +सि | प्रकृत सूत्र से दानीम् प्रत्यय, “त्यदादीनाम विभक्तौ” (२/३/२९) से द् को अ, “अकारे लोपम्" (२/ १/१७) से पूर्ववर्ती अकार का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप ।।४०२ | ४०३. सद्यआया निपात्यन्ते [२/६/३७] [सूत्रार्थ] 'सद्यः' आदि शब्द काल अर्थ में निपातन से सिद्ध होते हैं ।। ४०३) [दु० वृ०] समानेऽहनि सयः। समानस्य सभावो द्यस् च परविधिः । परस्मिन्नहनि परेद्यवि । परादेरेद्यवि । अस्मिन्नहनि अद्य | इदमोऽद्भावो घ च परविधिः । परुत्, परारि । पूर्वपूर्वतरयोः पर उदारी च । अस्मिन् संवत्सरे ऐषमः । इदमः समसिण् । पूर्वस्मिन्नहनि पूर्वेयुः । पूवदिरेद्युस् । एवम् अन्येद्युः, अन्यतरेयुः, इतरेयुः, अपरेयुः, अधरेयुः, उत्तरेयुः, उभयेयुः । उभयद्युः । उभयाद् द्युस् च । किमन्ययत्तद्भ्योऽनद्यतनवृत्तिभ्यो हिर्वा | कस्मिन् काले कर्हि, कदा । एवम् अन्यर्हि, अन्यदा | यर्हि, यदा । तर्हि, तदा । अद्यतनेऽपि एवं पुरस्तादादयश्चानुसर्तव्याः ।।४०३। [दु० टी०] सद्य आद्यो येषा त सद्यपि. गिन्ने । निणतनाच्च प्रकतिप्रत्ययादेशकालविशेषा न लभ्यन्त इति निमित्तनिमित्तिनोः साधारण 11 निपातनमतत् । तद् यथा - सद्यः प्राणहरं मर्मणि ताडनं तस्मिन्नेव प्राणहरणमित्यर्थः । पूर्वस्मिन् संवत्सरे, पूर्वतरे
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy