SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये षष्ठस्तद्धितपादः [क० च०] इदमो र्ह्य० । लुप्तप्रथमाबहुवचननिर्देशः सुखार्थः || ४०१ । 1 [समीक्षा] ५१५ सप्तम्यन्त ‘इदम्' शब्द से काल अर्थ में 'एतर्हि, अधुना इदानीम्' शब्दों की सिद्धि दोनों ही व्याकरणों में 'र्हि, अधुना, दानीम् ' प्रत्ययों के विधान से की गई है । अत: उभयत्र साम्य है । [रूपसिद्धि] १. एतर्हि | अस्मिन् काले । इदम् + ङि +र्हि +सि । प्रकृत सूत्र से 'र्हि' प्रत्यय, “रथोरेतेत्” (२/६/२६) से इदम् को 'एत' आदेश, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप | २. अधुना । अस्मिन् काले । इदम् + ङि+अधुना । प्रकृतं सूत्र से अधुनाप्रत्यय, “अद् व्यञ्जनेऽनक्” (२/३/३५) से इदम् शब्द को अत् आदेश, " अकारे लोपम्” (२/१/१७) से पूर्ववर्ती अकार का लोप, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप । ३. इदानीम् । अस्मिन् काले । इदम् + ङि +दानीम् +सि । प्रकृत सूत्र से 'दानीम्' प्रत्यय, ‘“तत्रेदमिः” (२/६/२५) से इदम् को 'इ' आदेश, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप || ४०१ । ४०२. दादानीमौ तदः स्मृतौ [२ / ६ / ३६ ] [सूत्रार्थ] काल अर्थ की विवक्षा में सप्तम्यन्त ' तद्' शब्द से 'दा-दानीम् ' प्रत्यय होते हैं । ४०२ । [दु० वृ०] काले वर्तमानात् तदः सप्तम्यन्तात् दादानीमौ प्रत्ययौ स्मृतौ । तस्मिन् काले तदा, तदानीम् ।। ४०२ । [दु० टी०] दादा० । तदो दा चेति कृते पूर्वत्र दानीमिति योगविभागे गौरवं स्यात् । सर्वस्मिन् काले इत्यर्थे सदाशब्दोऽव्यय एव रूढः || ४०२ | [क० च०] दादा० | स्मृताविति छन्दोऽर्थम् । सर्वस्मिन् काले इत्यर्थे सदाशब्दोऽव्यय एव रूढ इति टीका || ४०२ ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy