SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये षष्ठस्तद्धितपादः ५१३ [रूपसिद्धि] १. कुतः। कस्माद् इति । किम् +ङसि +तस् +सि । पञ्चम्यन्त किम् शब्द से "पञ्चम्यास्तस्" (२/६/२८) सूत्र द्वारा तस् प्रत्यय, प्रकृत सूत्र से किम् को कु आदेश, स् को विसर्ग, 'कुतः' की लिङ्गसंज्ञा, सिप्रत्यय, तथा “अव्ययाच्च" (२/४/४) से सि का लुक् । २. कुह । कस्मिन्निति । किम् +ङि +ह +सि | सप्तम्यन्त किम् शब्द से “किमः" (२/६/३१) सूत्र द्वारा ह प्रत्यय, प्रकृत सूत्र से किम् को कु आदेश, 'कुह' की लिङ्गसंज्ञा, सिप्रत्यय तथा “अव्ययाच्च" (२/४/४) से उसका लुक् ।।३९९। ४००. काले किंसर्वयत्तदेकान्येभ्य एव दा [२/६/३४] [सूत्रार्थ] काल अर्थ की विवक्षा में सप्तम्यन्त 'किम्, सर्व, यद्, तद्, एक, अन्य' शब्दों से दा प्रत्यय होता है ।।४००। [दु० वृ०] एभ्यः काले वर्तमानेभ्यः सप्तम्यन्तेभ्यो दाप्रत्ययो भवति । कस्मिन् काले कदा । एवं सर्वदा, यदा, एकदा, अन्यदा | काल इति किम् ? सर्वत्र देशे ।।४००। [दु० टी०] काले० । एवशब्दोऽनुष्टुप्पूरणाय अवधारणफलत्वात् सर्ववाक्यानामिति भावः ।।४००। [वि० प०] काले० । अवधारणफलत्वात् सर्ववाक्यानां किमेवकारेणेति न देश्यम्, अनुष्टुप्पूरणत्वादस्येति ।। ४००। [क० च०] काले० त्रापवादोऽयम् । अत एव काल इति किम् ? सर्वत्र देश इति त्रप्रत्ययेनैव प्रत्युदाहर्तव्यम् || ४००।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy