________________
नामचतुष्टयाध्याये षष्टस्तद्धितपादः
नित्यार्थं वचनम् | संख्यापरात्तु विकल्प एव । ननु कथमस्मात् प्राप्तिः संख्याग्रहणमनुवर्तते । संख्यासमुदायश्चायं न संख्या । नैवम्, संख्यासमुदायोऽपि संख्याग्रहणेन गृह्यते । संख्यायतेऽनेनेति कृत्वा । अन्यः पुनराह - ' ग्रहणवतापि लिङ्गेन तदन्तविधिः ' (व्या० प० पा० ८९)। अतत्परग्रहणादिहेति । परमद्वयोः, परमत्रयाणां पूरणः परमद्वितीयः, परम-तृतीयः इति । कथं परमत्वं संख्याया इति विचार्यम् || ३८९ ।
[वि० प०]
षष्ट्या० । तस्या इत्यादि । न तत्परोऽतत्पर इति पश्चान्नञ्समासे षष्ट्यादिश्चासावतत्परश्चेति विग्रहो गमकत्वाद् विशेष्यस्यापि पूर्वनिपातः । अथवा षष्ट्यादीति लुप्तपञ्चम्येकवचनम् || ३८९ ।
[क० च०]
प्राक् शतादेः षष्ट्यादयो ज्ञेयाः । विंशत्यादित्वाद् विकल्पे प्राप्ते नित्यार्थं वचनम् | गमकत्वाश्रयणं कष्टम् इत्याह - अथवेति || ३८९ ।
४९७
[समीक्षा] ' षष्टितमः, सप्ततितमः' इत्यादि शब्दों के साधनार्थ भी पाणिनि को डट् प्रत्यय तथा उसको “षष्ट्यादेश्चासंख्यादेः” (अ० ५/२/५८ ) से 'तमट्' आगम करना पड़ता है, जबकि कातन्त्रकार 'तमट्' प्रत्यय करके उक्त रूप सिद्ध करते हैं । इस प्रकार मकारोत्तरवर्ती 'अ' का डित्वसामर्थ्य से लोप करने की आवश्यकता नहीं होती है | पाणिनि का तमट् आगम - विधान वस्तुतः रचनावैचित्र्य को सूचित करता है ।
[रूपसिद्धि]
१.
।
षष्टितमः । षष्टेः पूरणः । षष्टि + तमट् + सि । प्रकृत सूत्र से तमट् प्रत्यय, 'ट्' अनुबन्ध का प्रयोगाभाव, लिङ्गसंज्ञा, सि- प्रत्यय, तथा सकार को विसगदिश ।
२ - ४. सप्ततितमः। सप्ततेः पूरणः । सप्तति + तमट् + सि । अशीतितमः । अशीतेः पूरणः । अशीति + तमट् + सि । नवतितमः | नवतेः पूरणः । नवति + तमट् + सि । पूर्ववत् प्रक्रिया || ३८९ ।