SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ४९६ कातन्त्रव्याकरणम् [समीक्षा] पूर्ववत् यहाँ भी पाणिनि के अनुसार 'शत' शब्द से "तस्य पूरणे डट्” (अ० ५।२।४८) द्वारा 'डट्' प्रत्यय तथा उसको "नित्यं शतादिमासार्द्धमाससंवत्सराच्च” (अ० ५।२।५७) से तमट् आगम होता है । इस आगम में मकारोत्तरवर्ती अका डित्वसामर्थ्य से लोप अथवा उसे उच्चारणार्थ मानना पड़ता है, तभी 'शततमः, सहस्रतमः' आदि शब्दरूप सिद्ध होते हैं । [रूपसिद्धि] १ . एकशततमः । एकशतस्य पूरणः । एकशत + तमट् + सि । प्रकृत सूत्र से तमट् प्रत्यय, ट् अनुबन्ध का प्रयोगाभाव, लिङ्गसंज्ञा, सि– प्रत्यय तथा सकार को विसगदिश |‘ट्’ अनुबन्ध के कारण स्त्रीलिङ्ग में "नदाद्यन्चिवाह्ह्व्यन्स्यन्तृसखिनान्तेभ्य ई" (२|४|५०) से 'ई' प्रत्यय होने पर 'एकशततमी' रूप बनता है । २ - ४ . एकसहस्रतमः । एकसहस्रस्य पूरण: । एकसहस्र + तमट् + सि । एकलक्षतमः । एकलक्षस्य पूरणः । एकलक्ष + तमट् + सि । एककोटितमः । एककोटेः पूरणः । एककोटि + तमट् + सि । सर्वत्र प्रकृत सूत्र से तमट् प्रत्यय | स्त्रीलिङ्ग में 'ई' प्रत्यय प्रवृत्त होगा || ३८८| ३८९. षट्यिाद्यतत्परात् [ २।६।२३] [सूत्रार्थ] संख्या से पर में न रहने वाले 'षष्टि' आदि शब्दों से नित्य तमट् प्रत्यय होता है || ३८९ । [दु० वृ०] तस्याः परस्तत्परः, संख्यायाः पर इत्यर्थः । षष्ट्यादेरसंख्यायाः परान्नित्यं तमड् भवति । षष्टितमः, सप्ततितमः, अशीतितमः नवतितमः । अतत्परादिति किम् ? एकषष्टः, एकसप्ततः ।। ३८९ । [दु० टी० ] षष्ट्या० | तच्छब्देन संख्या परामृश्यते । पष्ट्यादिश्चासावतत्परश्चेति विग्रहे परनिपातं प्रति कामचारोऽविभक्तिको वा निर्देश: । विंशत्यादित्वाद् विकल्पे प्राप्ते
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy