________________
३१९
नामचतुष्टयाध्याये पचमः समासपादः वैयाकरणखसूचिः शीतोष्णं द्विपदं शुभम् । उपमानपूर्वपदः शङ्खपाण्डुर इत्यपि ।। उपमानोत्तरपदः पुरुषव्याघ्र इत्यपि । संभावनापूर्वपदो गुणवृद्धिरितीदृशम् ।। गुण इति वृद्धिर्वाच्या सुहदेव सुबन्धुकः ।
अवधारणपूर्वपदः - - - - - - - - - -।। (३५५।८-११)। नारदपुराण - नीलोत्पलं महाषष्ठी तुल्यार्थे कर्मधारयः (५२।९३)। [विशेष वचन] १. गुणद्रव्ययोस्तु संभवति विशेषणविशेष्यभावो द्रव्यस्यानेकगुणत्वात् (दु०
टी०)। २. शब्दप्रमाणका हि वैयाकरणाः । यच्छब्द आह स तस्यार्थः (दु० टी०)। ३. यदा शुक्लगुणयोगात् शुक्लरूप उच्यते, पुनः स एव शुक्लत्वेन विशिष्यते,
तदा 'शुक्लशुक्लः' इति भवत्येव । अतिशयशुक्ल इत्यर्थः (दु० टी०)। ४. संज्ञायामेव नित्यसमासश्चायम्, न हि वाक्येन संज्ञा गम्यते, वाक्यं तु
सुखार्थमुपदिश्यते (वि० प०)। ५. समासस्तद्धितश्चैव सुखप्रतिपत्त्यर्थम् अनुष्टुब्बन्धेन विरचित इत्यत्र विज्ञेयग्रहणम् । एवम् उत्तरेष्वपि योगेषु शब्दलाघवं न चिन्तनीयम्,
अर्थप्रतिपत्तिलाघवस्य शर्ववर्मणोऽभिप्रेतत्वाद् इति (वि० प०)। ६. वाच्यवाचकसंबन्धेन शब्दस्यार्थे वर्तमानत्वात् शाब्द्यमधिकरणमेव गृह्यते
(क० च०)। ७. 'उदयनाचार्यः' इत्यादयः प्रयोगास्तु 'उदयननामा आचार्यः' इति शाक
पार्थिवादित्वान्मध्यमपदलोपिसमासे साधवः (क० च०)। [रूपसिद्धि]
१. नीलोत्पलम् । नील + सि + उत्पल + सि । नीलोत्पल + सि । नीलं च तदुत्पलं चेति विग्रहः । “नाम्नां समासो युक्तार्थः' (२।५।१ ) से समाससंज्ञा, प्रकृत सूत्र द्वारा