SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १८ कातन्त्रव्याकरणम् नामाध्यायत्रिपादेषु कारकं यद् विचिन्तितम् । समासस्तद्धितश्चापि खण्डेऽस्मिंस्तत् समीक्षितम् ॥४॥ एवमध्याययुग्मं तु सन्धिस्यादिमयं गतम् । रुद्रपादात्मकं सूत्रैः संक्षिप्तं शर्ववर्मणा ॥५॥ कुमारस्य प्रसादेन कौमारं स्याद् बहुश्रुतम् । संमतं जैनबौद्धादिशाब्दिकैः सततं भुवि ॥६॥ वि० सं० २०५६ वैशाखपूर्णिमा दि० ३०।४।१९९९ विदुषामाश्रवः जानकीप्रसादद्विवेदः उपाचार्यः संस्कृतविभागे के० उ० ति० शि० संस्थानम्, सारनाथ- वाराणसी
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy