SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये चतुर्थः कारकपादः कथमुक्तम् अग्निर्वायुरित्यत्रैव स्यादिति द्व्यङ्गवैकल्यप्रसङ्गात् । स्थग्रहणस्थितावन्त्य एव व्यावृत्तिः, यथा सुपी : सुरिति ॥ ३३२ ॥ [समीक्षा] 'अग्नि + सु, दिक् + सु, गिर्+सु, एस + सि, सर्वे + स् + आम्, धनूं + सि, दोष् + सु, भीरु + स्थानम्, अङ्गुलि + सङ्गः, अग्नि + स्तोम:' इस स्थिति में दोनों ही शाब्दिक आचार्य दन्त्य सकार के स्थान में मूर्धन्य षकार आदेश करके 'अग्निषु, दिक्षु, गीर्षु, एषः, सर्वेषाम्, धनूंषि, दोष्षु, भीरुष्ठानम्, अङ्गुलिषङ्गः, अग्निष्टोमः ' शब्दरूपों की निष्पत्ति करते हैं । एतदर्थ पाणिनि ने तीन सूत्र बनाए हैं- “ इण्कोः, नुविसर्जनीय शर्व्यवायेऽपि, आदेशप्रत्यययोः " (अ० ८।३।५७-५९) । [विशेषवचन] २२३ १. आगमग्रहणमिह मन्दधियां सुखप्रतिपत्त्यर्थम् एव (दु० टी० ) । २. उदाहरणप्रपञ्चस्तु मन्दधियां सुखार्थं दर्शितः (दु० टी० ) । ३. अन्येऽप्येवं षत्वविषयाः शिष्टप्रयोगानुसारेण वेदितव्याः (वि० प० ) । ४. परग्रहणमधिकद्योतनार्थम् (क० च० ) । ५. सूत्रस्थ 'अपि' शब्द बहुलार्थक है, अतः 'भीरुष्ठानम्, अग्निष्टुत्, अग्नीषोमौ, ज्योतिष्टोमः, आयुष्टोमः, अग्निष्टोमः' आदि में भी मूर्धन्य षकारादेश प्रवृत्त होता है । ६. स्वाभाविक मूर्धन्य षकारविशिष्ट शब्द - पुष्पभूषणविषाणघोषकं दुष्- खपुष्करकरीषदुष्करम् | अम्बरीषपुरुषोषरौषधं वर्ष्म वर्षकलुषाणि किल्बिषम् || १ | गवेषितं गोष्पदभाष्यभेषजं हषीकमीषद् विषुवं विभीषणः । अमर्षपाषाणपुरीषमूषिका निषेधदुःषेधमृषाभिषङ्गिणः || २ | झषो मुष्कं ग्रीष्मप्रुषनिकषगण्डूषचषका तुराषाडाषाढौ विषविषदपीयूषभिषजः । कषायः कूष्माण्डं महिषवृषलव्योषदृषदः प्रदोषद्वेषोष्मप्लुषवृषनिषङ्गेषुपरुषाः ।। ३ ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy