SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २१६ कातन्त्रव्याकरणम् [ रूपसिद्धि ] १ . शङ्किता । शन्क् + इता । "मनोरनुस्वारो धुटि" (२।४।४४) से न् को अनुस्वार तथा प्रकृत सूत्र द्वारा अनुस्वार को कवर्गीय अन्तिम वर्णादिश । २. उञ्छिता। उन् + छिता । " मनोरनुस्वारो धुटि" (२१४|४४) से न् को अनुस्वार तथा प्रकृत सूत्र द्वारा चवर्गीय अन्तिम वर्णादिश । ३-६. बण्टिता । वन् + टिता । नन्दिता । नन् + दिता । युञ्ज । युज् + औ । नुआगम | स्वाम्पि । स्वप् + जस्, शस् । नु-आगम । चारों ही प्रयोगों में न् को अनुस्वार तथा परवर्ती वर्गानुसार अन्तिम वर्णादेश क्रमशः ण्, न्, ञ् तथा म् ||३३० | ३३१. तवर्गश्चटवर्गयोगे चटवर्गों [ २।४।४६ ] [ सूत्रार्थ ] आन्तरतम्य के नियमानुसार पदमध्यवर्ती तवर्ग के स्थान में चवर्ग- टवर्ग आदेश होते हैं चवर्ग- टवर्ग के योग में || ३३१ | [दु० वृ० ] तवर्गोऽनन्त्यश्चटवर्गयोगे चटवर्गौ प्राप्नोति आन्तरतम्यात् । मज्जति, लज्जते, भृज्जति, यज्ञः, याच्ञा, राज्ञः । टवर्गयोगे च - षण्णाम्, अड्डति, अट्टते । चटवर्गयोग इति किम् ? विश्नः प्रश्नः । अनन्त्य इति किम् ? मधुलिट् तरति ।। ३३१। [दु० टी० ] तबर्ग० । पूर्ववदत्राप्येकपदे । पदान्ते तकारस्य चटवर्गे पररूपविधानाच्च । चश्च टश्च चटौ, तयोर्वर्गौ चटवर्गों ताभ्यां योग इति । द्वन्द्वात् परं यल्लभते प्रत्येकमभिसंबन्धम् । तवर्गश्चटवर्गाभ्यां योगे चटवर्गी यथासंख्यं प्राप्नोतीत्यर्थः। चटवर्गाभ्यामिति कृते सहयोगे तृतीयेयमुत पञ्चमीति विप्रतिपद्येत । तस्माद् योगग्रहणं पूर्वपरेणाविशेषार्थम् ||३३१। [वि० प० ] तवर्ग० । मज्जति, भृज्जतीति । मस्जभ्रस्जोः सकारस्य “घुटां तृतीयः” (२ | ३ |६०) इति दकारे कृते पश्चाच्चवर्गः । 'यज्ञः, याच्ञा' इति " याचिविच्छि०" (४|५ /६९ )
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy