SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २१४ कातन्त्रव्याकरणम् प्रयोजनसत्त्वात् । अतः पुम्भ्याम्, पुंभ्याम् इति सिध्यर्थमेव "मोऽनुस्वारं व्याने" (१।४।१५) इत्यत्र अन्ताधिकार इति । अतो गम्यते इति प्रत्युदाहरणं युक्तम् । यद् वा अन्ताधिकारबलादत्र धुग्रहणास्थितौ व्यञ्जनेऽनुस्वारो भवन् मकारस्यैव भवति, न तु प्रशान्भ्यामिति नियमः स्यात् । तथा च गम्यते इत्यत्रास्य विषयः खण्डित एव । ___ वस्तुतस्तु “नोऽन्तश्चछयोःशकारम्"(१।४।८) इत्यत्रान्तग्रहणेनैव पदान्ताधिकारो निराकृतः। अतः सामान्येनैव तेन सूत्रेण मकारस्यानुस्वारविधाने सिद्ध यद्विरत्यर्थान्ताधिकारः समाश्रीयते, तदिह सूत्रे मकारस्याविरतिभूतत्वज्ञापनार्थम्, तेनाविरतिभूतमकारसाहचर्यान्नकारोऽप्यविरतिभूत एव गृह्यते इत्येतदेवान्तग्रहणस्य फलमिति । अन्यथा एकपदप्रस्तावात् सुकन्भ्यामित्यत्रापि एकपदेऽनुस्वारस्य प्रसङ्गः स्यादिति । यत्तु तत्रान्त इति किं गम्यते इत्युक्तम् । तत् पुनरत्र सूत्रे धुड्ग्रहणस्थितावेवेति भाव्यमन्यत् सुधीभिः ।।३२९। [समीक्षा] 'पुम् + सः, शाम् + तिः, यशान् + सि' इत्यादि दशा में अपदान्त्य 'म्-न्' को अनुस्वारादेश दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है - "नश्चापदान्तस्य झलि" (अ० ८।३।२४)। कातन्त्र व्याकरण में प्रत्याहारों की व्यवस्था न होने के कारण 'झल्' प्रत्याहार के लिए 'धुट्' संज्ञा का व्यवहार किया गया है । [रूपसिद्धि] १. पुंसः। पुमन्स् + शस् । “पुंसोऽन्शब्दलोपः" (२।२।४०) से 'अन्' भाग का लोप, प्रकृत सूत्र से म् को अनुस्वार तथा “रेफसोर्विसर्जनीयः” (२।३।६३) से 'स्' को विसर्ग आदेश । २. शान्तिः। शम् + क्ति । उपधादीर्घ, प्रकृत सूत्र से म् को अनुस्वार, “वर्गे वर्गान्तः” (२।४।४५) अनुस्वार को नकार तथा सि-विभक्तिकार्य । ३. उञ्छिता। उन्छ् + ता । इडागम, प्रकृत सूत्र से न् को अनुस्वार तथा “वर्गे वर्गान्तः” (२।४।४५) से अनुस्वार को ञकारादेश । __४. युनौ । युज् + औ । “युजेरसमासे नुधुटि' (२।२।२८) से नु-आगम, प्रकृत सूत्र से न् को अनुस्वार तथा “वर्गे वर्गान्तः"(२।४।४५) से अनुस्वार को ञकारादेश |
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy