SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २०६ कातन्त्रव्याकरणम् ३. प्रधानशक्त्यभिधाने गुणशक्तिरभिहितवत् प्रकाशते (क० च०)। ४. कृद्ग्रहणं कृद्योगे कर्मणि षष्ठीति विशेषलाभार्थम् (क० च०)। [रूपसिद्धि] १. भवतः शायिका। 'शी' धातु से भाव अर्थ में वुञ् प्रत्यय होकर 'शायिका' शब्द निष्पन्न होता है, उसका कर्ता भवन्त्' शब्द से प्रकृत सूत्र द्वारा षष्ठी विभक्ति । भवन्त् + ङस् , नलोप तथा “रेफसोर्विसर्जनीयः' (२।३।६३) से स् को विसगदिश | २. भवतः आसिका। आस् धातु से भाव अर्थ में वुञ् प्रत्यय होने पर निष्पन्न 'आसिका' शब्द के कर्ता भवन्त् में प्रकृत सूत्र द्वारा षष्ठी विभक्ति । ३. अपां मष्टा। सृज् धातु से तृच्प्रत्ययान्त 'स्रष्टा' के कर्म ‘अप्' शब्द में प्रकृत सूत्र द्वारा षष्ठी विभक्ति । अप् + आम् । ४. पुरां भेत्ता । तृच्प्रत्ययान्त 'भेत्ता' के कर्म 'पुर्' शब्द में प्रकृत सूत्र द्वारा षष्ठी विभक्ति । पुर् + आम् ।। ३२६। ३२७. न निष्ठादिषु [२।४।४२] [ सूत्रार्थ] निष्ठादिकृत्प्रत्ययान्त शब्दों के प्रयोग में कर्ता तथा कर्म में षष्ठी विभक्ति नहीं होती है ।। ३२७। [दु० वृ०] कर्तृकर्मणोनिष्ठादिषु प्रयोगे षष्ठी न भवति । देवदत्तेन कृतम् ओदनं भुक्तवान् । ओदनं पचन् । ओदनं पचमानः । तत्र निष्ठादयः-क्त, क्तवन्तु, शन्तृङ्, आनश्, वन्सु, कि, उदन्त, उकञ्, अव्यय, खलर्थ, तृन् । द्विषः शत्रौ वा वक्तव्यम् । चौरं द्विषन्, चौरस्य द्विषन् ।। ३२७। [दु० टी०] न नि०। पूर्वेण प्राप्ता निषिध्यते । “क्तक्तवन्तू निष्ठा" (४! १ । ८४) इति वक्ष्यति । निष्ठैवादिर्येषामिति बहुव्रीहौ आदिशब्दो व्यवस्थावचन इत्याह – क्तेत्यादि ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy