SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ माध्याय मा क : कृत्प्रत्ययमात्र योगे भवतीति लिया कि मन . तद्धितप्रत्यये न स्यादिति । लिः नई :पाचकतर इति भवत्येव । यांटे कदाचिद् आरन मात्रा . ला , तदा निष्टादौ तरतमत्रत्यय, मामिति । अनि माय- . 'धायैरामोदमुत्तपम्, बुद्धिपूर्व मा राजकृया पिता लाए पनि भट्टिायो । प्रत्ययः । राजकृत्वेति । राज - मोतीनि बाल कलामः दि मन - प्रत्ययश्च निष्टादिरिति । हेमकरस्तु - ननु कथं कृद्ग्रहणं सुखार्थम् , यावता तत्र न निष्ठान्तकरोतिद्वारकम् , कि तार्ह अन्यकृदन्तद्वारकं नई, तत्र षष्ठी न भवतु । एतदर्थमेव कृद्ग्रहह्मापवश्य कर्तव्यमिति, यथाकारपूर्वीकरमिति, नैवम् । कारपूर्वी कटस्येति भवत्येवेति पुखार्ट मित्याचष्टे । तन्न ! कारपूर्वीक स्येत्यप्रयोगात् । तस्मात् कृद्ग्रहणं कृयोग इस बप्टीप्रतिपत्रार्थमित्युक्तम -- अवाप्तरियं विधिवद् गुरुभ्यस्तं यौवनोदभेदविशेषकानम् । श्रीः सामिषापि ग्घोत्लुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ।। (रघुल ३ !३३ इति कालिटासप्रयोगऽमिलापस्य कर्मणि द्वितीयैव, कृता सह बोगा भावाल : ततश्च वृत्तावपि दिनोगे का अतिति यत् ताईत बहस तत सोरता - मात्रस्योपलक्षा नोकाम् । गमन पनि कानुन मा काम --- --- प्रत्युदाहरणापेश्यैव गोगा ! [समीक्षा] कृदन्त शन्दों के कर्ता तथा कर्म में पदी का विधान दोनों ही अपने किया है । पाणिनि का सूत्र है . ' कर्तृकर्मणो : कृति' (अ० २।३ । ६५) । अत : व [विशेष रचन] १ वदानिवपनी बाययवहार. १८tc
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy